पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३१६६ ऋग्वेदे रामाध्ये सोमा॑ः । प॒च॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् | गा॒नुचित॑माः । मि॒त्राः । सु॒नाः । अ॒पस॑ः | सु॒ऽअ॒भ्य॑ | स्व॒ऽविद॑ ॥ १० ॥ वेङ्कट० मोमा. पवन्ते होता. अस्मभ्यम् अतिदायेग मागस्य सम्मकाः सतायः सूयमानः अपायाः शोभनाऽऽध्यानाः सर्वशाः ॥ १० ॥ इति ससमाटके पचमाध्याये द्वितीयो वर्गः ॥ सुवा॒णा व्यदि॑भि॒धा गोधं व॒चि । इष॑म॒स्मभ्य॑म॒भिः सम॑स्वरम् बसुविः ॥ ११ ॥ 1 सु॒ऽस्वा॒नास॑ः । वि । अदि॑ऽभिः । चिनाः । गोः । अधि॑ि । सूचि । इष॑म् । अ॒स्मभ्य॑म् । अ॒मित॑ः । सम् । अ॒स्व॒र॒न् | वसु॒ऽविद॑ः ॥ ११ ॥ धेट० सूयमाना: विविधम् राम् स्वरन्ति मानभिः शयमानाः अधिषवणचर्माणि म् अस्मभ्यम् अभितः धनस्य लम्भना ॥ 13 17 ते पता चि॑द॒विः सोमा॑म्रो दष्पाशिरः | सूर्या॑सो न द॑श॒तास जिग॒लय ध्रुवा घृते || १२ || 1 ए॒ते । पु॒ताः । त्रि॒िपःऽचितैः | सोमा॑सः | दधि॑िऽआशिरः । सूर्यासः । न । दर्शतासः | जिगतः । ध्रुवाः | धुने |॥ १२ ॥ [ अ ७, अ५ व २. चेङ्कङ० एते पूताः मेधाविनः सोमाः दधिनिश्रणाः सूर्याः इव दर्शनीयाः भवन्ति गमनशीलाः ध्रुवा उदके ॥ १२ ॥ प्रसुन्धनस्यान्धसो मर्तो न वृत॒ तद्वचः । अषु॒ श्वान॑पराध ह॒ता मूर्ख न भृग॑वः ॥ १३ ॥ प्र । सु॒न्वा॒नस्य॑ । अन्ध॑सः । मः । न । घृ॒त॒ । तत॒ | वच॑ः । अप॑ 1 श्वान॑म् । अ॒रा॒धस॑म् | ह॒त । म॒खम् । न । भृग॑व ॥ १३ ॥ चेङ्कट० सूयमानस्य सोमस्य तत् वचन घोषम् * मारक. इवा न प्र वृत न भजताम् । तथा श्वानम् त संराधकर्म रहितम् अप हत, यथा पुरा मखम् अपराम् "भृगव. अपदतवन्त, " ॥ १३ ॥ १. सहाया. भ. २. स्तूप विस भूको. ७. तूयमाना म्फो. ६ खद वि ८. मसंराधक° वि* ९ ९. मघम् मूको. ३. शोभमानाः त्रिअ' शोमनाइछाना वि ४-४. नास्ति नास्ति वि अ ७.७. कमारकश्व वि: मारकरचा वि अ १००१०. इतवन्तः वि', "वो वदतवन्त चि .