पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् स् १०१, मं १ ३ सायं पुनराधेये पुर्यात् । यदनायें पुर्यात् । स्यूद्धमेव त्| अनाप्रेयं बा एतत् कियते । यत्समिसनूनगतमिडो पहिर्यजति ( तंत्रा १, ३,१,२,३ ) इति । अमेचिकशब्दानां स्पष्टं याज्यास्वदर्शनात् । अनामेयप्रवाद ऽयम् इति यास्कस्य

  • प्रतदो ह व यज्ञेषु

शतपथे इत्यादिक उक्ताः दवेषु प्रयोजा 'प्रवेशितोऽमिश्र सेप्वृतुध्विति दर्शनम् । वसन्तमृत्नामिति' सेन कुर्मोऽनुमन्त्रणम् ॥ १९ ॥ दर्शनम् ॥ १२ ॥ भागमी परे। ऋतुदेवताः ॥ १३ ॥ अत्र वाजसनेयकम् - "स वै समधो यजति । चसन्तो वै समित xxx1 अथ तनूनशते यजति । प्रोष्मो नं 'तनूनपात् । ग्रीष्मो ह्यास प्रजानां तनूस्तपति' (माश १, ५, ३,९-१० तु. काश २ १,७८ ] ) इति। ननु १० श्च द्विप्रकृतय. स्वयमेवेति" केचन | स्वतन्त्रा देवताहतेषाम् आमेयत्वं कथं भवेत् ॥ १५ ॥ वृद्धैर्वाच्यः तत्र अन्ततः धूयते. 'स होवाचाप्तियन्म प्रथमं यजध्वे के मन ततो भागः स्यादिति । ते होचुः देवाः । न त्वामायतनाच्च्यवयेमेति । तात्ननिरुपमन्त्रयाञ्चक्रे, इत्युक्त्वान्तत ओषधीः पचति या इमा ऋतवः आह --'स" एषोऽग्निः ऋतुष्वन्वाभक्त : " स वा पचन्तीति' ( तु. काश २, ५, ३, ४-५ ) । तत्परैः अस्माकं परिद्वारोऽत्र परिहारोऽत्र शीघ्रं न प्रयत्नतः । प्रत्यभादिति ॥ १३ [ १०१ ] १९५-३ अन्धीगुः श्यावाधिः ४-६ ययातिनहुषः, ७-९ नहुषो मानवा, १०-१२ मनुः सांवरणः, १३-१६ वैश्वामित्रो वाथ्यो वा प्रजापतिऋषि | अनुष्टुप् छन्दः, द्वितीयातृतीये गायत्र्यो पवमानः सोमो देवता । पुरोजिंती को अन्ध॑सः सु॒ताय॑ मादयि॒त्नये॑ । अप श्वान श्रष्टिन सखा॑यो दीर्घजि॒ह्वय॑म् ॥ १ ॥ 1. यहालेप बैंकल, यदनाये विस २. नास्ति वि थ'. ३. पूर्वमेव विवृद्धमेव वि वैऋल, ४. तन वेंऋभ ५०५. काश २,५,३,१ (तु. माश १,६, १, १ ) यज्ञे काश माश. ७०७. नास्ति विभ. मात १,६,१; काश २,५,३० •er. ८-८. १०-१०. यदा: प्रभृतय वि; या प्रभृतय वि; या प्रभृतयः अ वॅक्रम १३ नम° वि अ. १४. का तत वि. १५. व्वाभरत स. नारित वि. 11. मेवेद्र त्रि १६-१६. नारित मूको. ६.६. तु. दिवि १२, नारिव