पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६२ वेङ्कट यग्येदे समाप्ये अथ पञ्चमोऽध्याय' । 'पुरोजिती बो अन्धराः व्याधिकपासत माधरः | या पम्पं भवन्तोद्दोभये देवाः प्रमला दुर्बशस्तथा । सूर्यः सोमो देवगुरुभमः सौम्योऽर्किभागयो ॥ २ ॥ [स७, अ५, १ अचेतनान् १२ प्रयाज सम्प्रदर्शयन् ॥ १ ॥ सर्वे रान यज्ञः प्रघोदितः । नवकराले पुरोधाश इति श्रुतिः ३h 'मौमाय समस्ता सामन्यन्या पटकाम्येष्टितो दुधः । हवींषि दक्षिणाचैव मकार च शुभुत्नुभिः ॥ ४॥ प्रयतैरन्यैरुबेकाय भवन्ति समन्विताः । दविर्भागस्ततस्तेषां यद् मन्या न कल्पिताः ॥ ८ ॥ श्रुतिमामान्यतस्तै पाँ सन याज्यारुकमात् । ‘अ॒ग्निर्मूधो॑(र्धा’, ‘उ)द् षु॑प्यध्यामे", "त्र च॑. शुक्राय॑* घोषिणः ॥ ६ ॥ श्रुतिसामान्यतः प्रीताः रात्र घागरिकादयः । अङ्गारकस्य धमेश्र समाना प्रकृतिर्यतः १ ॥ ७ ॥ सबै देवो यः कथित भामीसूक्केषु कीयेते । तात्पर्य समिदादीनां कीर्तने विति निर्णयः ॥ ८ ॥ इज्यमानानू॥ अग्निहंष्ट्वेदमुक्तवान् । अनूयाजान् | ** सर्वान्" इत्तेति देवताः ॥ ९ ॥ हुतभागग्निः प्रयाजेविति मन्यते । एवं तमेव मागू वषट्कारात् ध्येयं यस्ककुलोद्भव. ४ ॥ १७ ॥ न स्वनामेयतां ब्राह्मणादव गच्छामस्तदिदं स्प पुनराधानगोचरात् । ब्राह्मणं ९ रेकश्च वि कश्चा वि. १० १२ १२. प्रयाजाम अनुयाजा: वैऋय. १४. यास्ककु' त्रि; 'लोन वि' थ'. शृणु ॥ ११॥ 1. नास्ति वि श्रोः सप्तमेडटक पत्रमोड याय आरभ्या अध्यायार्थ प्रतिपादिका वारिका अ, २. प्रयाजदेवणजारौ वें. ३. कठराम्देहितो वि कठकान्यैष्टिको वि अ. ४. ज्यापुरोरूवः वि ज्याघर विरे, वि' अ', वि. ८. चोदिता ६. सा१५,०४. ७.७,८,१. प्रकृति... वि' अ'; प्रकृतिझनिः वि ११. इज्यायमान् + ऋ १०,५१८. १३. सर्वावि ' वेंऋण.