पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्यदे सभाध्य [ भ७, ४, २१. उ॒त न॑ ए॒ना प॑व॒या प॑य॒स्वाधि॑ श्रुते श्र॒वाय्य॑स्य तीर्थे । स॒हस्रनगुतो निवृक्षं न प॒क्षं धे॒नव॒द्रणय ॥ ५३ ॥ उ॒त । न॒ । ए॒ना । प॒न॒षा 1 प॒शु॒तु॒ | अधि॑ 1 च॒ते । अ॒नाप्य॑स्य । त॒र्थे ॥ पृ॒ष्टम् । स॒हस्र॑ । नै॒गृ॒ह । यसू॑नि । वृक्षम् । न । पुम् | धुनत् । रोय ॥ ५३ ॥ धेट० विघमस्माकम् भन्या भारपा प्रवास घमणीय सोमस्य शब श्रुते उदस्य स्थाने यशे सोडपं शत्रूण हम्ती पटिन सहाणि वसूनि वृक्षम् इव पपलम् अस्माकं शत्रुण जपार्थम् अकस्पयदिति ॥ ५३ ३१५२ सहीये अस्य॒ श्रृप॒नाम॑ शृपे माँझले वा पर्जने वा वर्धत्रे । अस्वा॑पयन्नु॒गुत॑ रू॒य॒चपा॒ामित्राँ अपाधितो अचेतः ॥ ५४ ॥ महि॑ । इ॒मे इति॑ । अ॒स्य॒ | बृपू॒नाम॑ शु॒पे इति॑ | माँ | था | पृनं वा॒ा 1 वर्ध॑ने॒ इति॑ । अस्पयत् । नि॒ऽगुतः॑ । स्ने॒हप॑त् । च॒ | अप॑ अ॒मिन् । अप॑ | अचित॑ः । अ॒च॒ | इ॒तः ||५४| येर० मती इसे अस्य सोमस्य सुसको पणनमने शरा] वर्षणं शत्रूणां नमनम्, भैः "क्रियमाणे दे अपि वा स्पर्शनसाध्ये याहुयुद्धे शत्रूण हंसनशीले भवतः सोऽयम् स्यात् शमून मेहयत् । सेड़नं भावावणम् । अथ प्रत्यक्षः-अप गमप भगिनान अप गमय छ अचितः अस्निग्धान्" इतः अस्मासकाशादिति ॥ १४ ॥ से नी प॒वित्रे॒ा वित॑तान्ये॒ष्यन्वेकं धावसि पू॒यमा॑नः । असि॒ भग॒ो असि॑ द॒त्रस्य॑ दा॒तानि॑ म॒घवा॑ म॒घव॑द्भय इन्दो ॥ ५५ ॥ सम् । श्री । प॒थित्रा॑ । त्रिऽत॑तानिं । ए॒षे॒ अनु॑ । एक॑म् । धा॒ात्र॒सि॒ । ए॒यमा॑नः 1 अति॑ि । भगे । अति॑ द॒नस्य॑ | दाता । असि॑ । म॒घवा॑ । म॒धन॑द्म्यः । इ॒न्द्रो॒ इति॑ ॥ ५५ ॥ चेट० सम्म एपि श्रीकि" पविनामि" विश्वानि अहि वायुम् सूर्य एकम् भाविकम् पूयमानः | असि भजनीयः अति च धनस्य दाता भगवन्यः त्वम् इन्दो ॥ ५५ ॥ " इति सहा ये एकविंशो पर्ग. " अनु असि च धनवान् ११७९८ d8. २. श्रयणीदर वि.वि. 8. मास्ति दि x ५. सन वि सनीलेवन.वि मात वि. ७-७ घुटितम् वि el ८ दयवि चतू असे वि ९. नेवण व सहयदि ९ १०-१ऋयामित्रा नवगानयवाचित विमि 91-91 समयभित्रीणि वि. अ. १२. पवित्रा वि थ. १३.१२. नास्ति की.