पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९७ मे ५० ] नवमं मण्डलम् ३१५१ वेङ्कट० अभि गच्छ वायुम् पानाय स्तूयमानः । अभि गच्छ मित्रावरुणौ च पूयमानः | अभिगच्छ नरम् बुद्धया समं गं कुर्वाणम् रथे स्थितम् इत्यश्विनायुक्त मन्यन्ते । अभि इति स्पष्टम् ॥ ४९ ॥ अ॒भि वस्ना॑ सु॒वस॒नान्य॑प॒भि धे॒नः सु॒दुः पू॒यमा॑नः । अ॒भि च॒न्द्रा भर्तनो हिर॑ण्या॒भ्यश्वा॑न् र॒थिनो॑ देव सोम ॥ ५० ॥ अ॒भि । वस्त्र । सु॒ऽव॒स॒नानि॑ । अर्ध॒ । अ॒भि । धे॒नू । सु॒ऽदुधा॑ः । पु॒यमा॑नः । अ॒भि । च॒न्द्रा । भर्ति॒वै । नुः । हिर॑ण्या | अ॒भि । अश्वा॑न् । र॒थः । दे॒व | सोम ॥ ५० ॥ वेङ्कट० अभि गमय अस्माकं सुपरिधानानि वस्त्राणि, अभि च धेनूः सुदुधाः पूयमानः अभि चह्लादकानि हिरण्यानि भरण्यानि भरणाय अस्माकम् अभि च अश्वान् रथवतः देव ! मोम | ॥ ५० ॥ " इति सप्तमाष्टके चतुर्थाध्याये विंशो वर्गः ॥ अभी नौ अर्प दि॒व्या वसू॑न्य॒भि विश्वा पार्थि॑वा पू॒यमा॑नः । अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒ऽभ्यो॑र्षेयं ज॑मदग्नि॒वः ॥ ५१ ॥ अ॒भि ! नः॒ः । अ॒र्षु । दि॒व्या | वसू॑नि । अ॒भि । विश्व | पार्यित्रा | पू॒यमा॑नः । अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्पेयम् | जमदग्निवत् । नः ॥ ५१ ॥ बेङ्कट० अस्माकम् उभयानि धनानि अभि अर्थ | तथा येन वयं धनम् अनवाम तद् अभि अर्प । किंच अभि अर्प ऋषीण योग्यं धनम् जमदग्नेरिव अस्माकमपि । यद्वा यथा जमदमेर्मन्न स्वादुतमः, एवम् अस्माकमपि स्वादुतमं मन्यं कुर्विति कुत्सः प्रार्थयते ॥ ५१ ॥ अ॒या प॒वा प॑वस्यै॒ना वसू॑नि माँ इ॑न्द्र॒ सर॑सि॒ प्र ध॑न्त्र । न॒भश्च॒दत्रं बातो न जूतः पु॑रु॒मेघंश्च॒त् तत्रे॒ नरै दात् ॥ ४२ ॥ अ॒या । प॒वा । प॒च॒स्व॒ । ए॒ना | वसू॑नि । माँश्चत् । इ॒न्दो इति॑ । सर॑सि | प्र | ध॒न्त्र॒ । अ॒घ्नः । चि॒त् । अने॑ । वात॑ः । न । जु॒तः । पुरु॒ऽमेध॑ः । चि॒त् । सो | नर॑म् | दे॒ात् ॥ ५२ ॥ 1 बेट० अनया पवमानया धारया पषस्व पूनानि धनानि । अभिमन्यमानानां घातके उदके श्वम् इन्दो ! प्रगच्छ । प्रभ. भादित्यः मस्मिन् सोने पूयमाने वातः इव गित: बहुयशः इन्द्र कति गतिकर्मसु पठितः सोममभिगच्छते मां नेतारं पुत्रम् प्रयच्छतु ॥ ५२ ॥ १. "नारी विम' ५. पानानि मूको. १. "मंन्त्र मूको. भ' तकविः वि. १. निघ २, वि. २. अपि वि. ३. पिवि. ४-४. नास्ति मुझे. ७. बैप १,२४७५८. ८. पाद वि. ९. ४.