पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७, म १ ] नवम मण्डम् वेङ्कट० आयन्ति ते रुच पवमानस्य सोम 1 स्त्री इक सुदुघा सुधारा दीसर पतन्ति धारा । हरितवर्ण आनीत पुरुवार बसतीवरीपु क्रन्दते च वल्शे यजमानानाम् इति ॥ २४ ॥ इति सप्तमाष्टके चतुर्थाध्याये दशमो वर्ग ५ ॥ [९७ ] "१-३ मैत्रावरुणिवसिष्ठ ऋमि, ४-६ वासिष्ठ इन्द्रप्रमति ७९ वासिष्टो वृषगण १०-१२ वासिष्टो मन्यु, १३-१९ वासिष्ठ उपमन्यु, १६ १८ वासिष्ठो व्याघ्रपात, १९२१ वासिष्ठ शक्ति, २००२४ वासिष्ठ कर्णश्रुत, २०००७ वासिठो मुळीक, २८-३० वासिष्टो वसुक्र, ३१ ४४ पराशर शाक्त्य, आङ्गिरस | पवमान सामो देवता | पेष्टुप छन्द ४५५८ कुस अ॒स्य प्र॒पा द्दे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑प॒क्त॒ रम॑म् । सु॒तः प॒वितं॒ पये॑ति॒ रेभ॑न् मि॒तेन॒ सम॑ पशु॒मान्ति॒ होता॑ ॥ १ ॥ अ॒स्य । प्रॆषा 1 ह॒मना॑ । पू॒यमा॑न । दे॒व । दे॒वेभि॑ । सम् । अ॒पि॑क्त॒ । रस॑म् । स॒त । प॒निन॑म् । परि । ए॒ति । रेम॑न् । मिताऽइ॑न । सने॑ । प॒रा॒ऽमन्त । होता॑ ॥ १ ॥ वेङ्कट० क्रमेण तूचानाम् ऋषीन् दर्शयति शौनक 6 'अस्य प्रया' वसिष्ठस्य बासिटास्नु गण व्याघपाच्छत्तिव च। वसुनोऽथ परराधार ॥ चतुर्दशत्रते (?) इस सूचशेष ऋषि स्मृत ।" (तु अ२,९,९७ ) इति ॥ सोमस्य प्रेरकेण हिरण्येन पूयमान अशु देव देवे शात्मीयरसम् सम् पचयति । मुत पवित्रम् परि गच्छति शब्दायमान निमितान् इव यज्ञगृदान यद्वप होना ॥ १ ॥ इन्द्रप्रमतिरेवाद्यस्तता मन्युचेषोपमन्युव वर्णश्रुळी देव भ॒द्रा व सम॒न्या वसा॑नो म॒हान् क॒विनि॒श्च॑नानि॒ शंम॑न् । आ वंध्यत्र च॒म्बः पू॒यमा॑नो विचक्षुणोजागृतौ ॥ २ ॥ भू॒द्रा । वस्त्र । स॒म॒ य । चमन । महान् । करि । नि॒रनु॑नाने । शसन् । आ । य॒च्य॒स्य॒ । च॒म् । पु॒त्रमा॑न । वि॒श्च॒क्षण । जागृ॑ये । दे॒वऽतौ ॥ २ ॥ १, सोनालीवा म. ५ मास्ति मूका. ६ नवापरे । पर ॥ २ नास्ति न टिकम् ि ३ वर्णमिति वि. ४. नारित दि