पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ४ व १२ पव॑स्वेन्द्रो॒ पव॑मानो॒ महो॑भि॒ः कनि॑क्रद॒त् परि॒ वारा॑ण्यर्प । क्रीम्बोरा वंश पू॒पमा॑न॒ इन्द्र॑ ते॒ र महि॒रो म॑मत्तु ॥ २१ ॥ पव॑स्व । इ॒न्द्रो॒ इति॑ । पव॑मान । मह॑ ऽभि । कनि॑क्रदत् । परि | नगराणि | अर्प । ऋ॑छ॑न् । च॒म्यो॑ 1 आ । वि॑श॒ | पू॒यमा॑न । इन्द्र॑म् | ते॒ । रसे । म॒दि॒र । म॒त्तु ॥ २१ ॥ वेङ्कट० 'इन्दो | पूर्यमान त्वम् ऋत्विग्भि शब्द कुर्वन् परि गच्छ अधिपवणफलकयो आ विश भूयमान | इन्द्रम् ते रस मदकर मदयतु ॥ २१ ॥ || कन् प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्त॒क्तो गोः क॒लशॉ आ वि॑वेश । साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित् क्रन्द॑न्नेत्य॒भि सख्युर्न जामिम् ॥ २२ ॥ प्र । अ॒स्य॒ । धारा॑ 1 बृ॑ह॒ती । अ॒प्सु॒म॒न् । अ॒क्त । गोभि॑ । क॒लशा॑न् । आ । नि॒वे॑श॒ । साम॑ । कृ॒ण्वन् । स॒म॒न्य॑ । त्रि॒प॒ ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि | सख्यु॑ । न । जा॒मम् ॥२२॥ येङ्कट० प्र सृज्यन्ते अस्य धारा मद्दश्य । सोऽय गन्ये अक्त कलशान् आ विशति । सोऽयम् साम' कृवन् सामगानकुशल इति सुशब्द सोममाइ विपश्चित् क्रन्दन् अभि गच्छति चमसम्, यथा सयु जाया इसरोऽभिगच्छति । यथा 'आगधिता परिधिता' (ऋ. ११०६,६ ) इसीन्द्र स्त्रनयस्य जायामुषाचेति ( तु वृदे ३,१५० ) ॥ २२ ॥ अ॒प॒घ्नन्ने॑षि पमान॒ शत्रून् प्रि॒यां न ज॒ारो अ॒भिगा॑त॒ इन्दु॑ः । मा॑द॒न् वने॑षु शकु॒नो न पत्वा॒ सोम॑ः पुना॒नः क॒लशे॑षु॒ सत् ॥ २३ ॥ अ॒प॒ऽन्नन् । ए॒धि॒ । प॒त्रमा॒न॒ । शत्रून् । प्रियाम् । न । जार || सीद॑न् । वने॑षु । श॒न । न | पवा॑ | सोम॑ | पुना॒ान | शे॑षु | सत् ॥ २३ ॥ । चेङ्कट० अपनन् एषि पवमान] शत्रूर, प्रियाम् इव असतीम् नार स्तोतृमि अभियुत स्वम् इन्दुः | सोदन वृक्षेषु शकुन इस पतनशील सोम पूयमान कशे निषण्णो भवति ॥ २३ ॥ → आ ते॒ रुच॒ः पन॑मानस्य मोम॒ योषैर यन्ति सुदुघा॑ः सुध॒ाराः । हरि॒रानी॑तः पुरु॒गरो॑ अ॒प्स्चि॑क्रदत् क॒लशे देवयूनाम् ॥ २४ ॥ आ । ते॒ । रुच॑ । पन॑मानस्य | सोम॒ । योपा॑ऽइन । य॒न्ति॒ । सु॒ऽदुवः॑ । सु॒ऽधारा । हरि॑ । आऽनी॑न । पु॒रु॒ऽनर॑ । अ॒प्ऽभु । अचि॑िक्रदत | ने॑ । दे॑न॒ऽयु॒नाम् ॥ २४ ॥ । ४. चर्मु वि 11 मास्ति वि. अपेक्षाभूषो. २० मारित त्रि. ३. सोम विक्ष', पूड चमू अ५. आबानम्मवर विजयाने पर विभ 4. भवाति विक्ष,