पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०९६ सभाष्ये कनि॑क्रदत् । क॒ढशे॑ । गोभि॑ । अ॒ज्य॒से॒ । वि । अ॒व्यय॑म् । स॒मया॑ । वार॑म् । अ॒र्य॑सि॒ । म॒र्भ॒ज्यमा॑न । अत्य॑ । न । स॒न॒सि । इन्द्र॑स्य । स॒ोम॒ । ज॒ठरे॑ । सम् । अ॒क्षः॥ ५॥ - वेङ्कट० शब्द कुर्वन् कशे' स्थित गोभिः अज्यसे । वि गच्छसि च अवेर्वालम् सममा समीपे । पाणिना सम्मृज्यमान अश्व इव सम्भजनशील: इन्द्रस्य सोम ! जठरे सम् भरसि ॥ ५ ॥ 4 [अ ७ ५ ३, ये १०, स्वा॒दुः प॑वस्त्र दि॒व्याय॒ जन्मि॑ने स्व॒दुरिन्द्रा॑य सु॒हवी॑त॒नाम्ने । स्वादुमि॒त्राय॒ वरु॑णाय वायत्रे॒ बृह॒स्पत॑ये॒ मधु॑माँ अदा॑भ्यः ॥ ६ ॥ स्त्र॒दु. । प॒त्रस्तु॒ । दि॒व्याय॑ । जन्म॑ने । स्वा॒दुः । इन्द्रा॑य । सु॒हवो॑तु॒ऽनाम्ने । स्वा॒ | मि॒त्राय॑ | घर॑णाय । वायवे॑ । बृह॒स्पत॑ये । मधु॑ऽमान् | अदा॑भ्यः ॥ ६ ॥ । बेङ्कट० खादुः दिवि आताय देवगणाय पवस्व स्वादु इन्द्राय च स्वाद्वाननामधेयाय, स्वादु मित्रादिग्यक्ष मधुरस अहिंस्य || ६ || "इति ससमाष्टके तृतीयाध्याये दशमो वर्गः ॥ अत्यै मृजन्ति कुलशे दश क्षिप॒ः प्र विप्रा॑णा॑ स॒तयो वाच॑ ईरते । पव॑माना अ॒भ्य॑र्पन्ति सुष्टुतिमेन्द्रं विशन्ति मदे॒रास॒ इन्द॑वः ॥ ७ ॥ अश्य॑म् । मृ॒ज॒न्ति॒ । क॒लशे॑ । दश॑ । क्षिप॑ । प्र । विप्रा॑णाम् । म॒तये॑ । वाच॑ । ई॒र॒ते॒ । पव॑माना । अ॒भि । अ॒प॑न्ति॒ | सु॒ऽस्तु॒तम् | आ | इन्द्र॑म् । वि॒शन्ति॒ | म॒द॒रास॑ः । इन्द॑व ॥ ७ ॥ घे० अश्वम् एनम् एजन्ति कलशे वर्तमानम् दश अद्गुलय | म ईश्यन्ति विप्राणाम् ' मध्ये 'इतोवार स्तुत। पचमाना अभि गच्छन्ति सुष्टुतिमू" आ विशन्ति च इन्द्रम् भदकरा सोमा ॥७ । ति॒ महि॒ शर्म॑ स॒त्रय॑ः माक॑नो॑ अ॒स्य परि॑प्तरीश॒तेन्द॒ो जये॑म॒ त्वया॒ा धनँधनम् ॥ ८ ॥ धर्ममान । अ॒भि । अर्य॒ | सु॒ीर्य॑म् | उ॒र्वीम् | यु॑तिम् । महि॑ । शर्म॑ । स॒ऽप्रथ॑ । माकं । न॒ । अ॒स्य । परि॑ऽमूत । श॒त॒ । इन्द्रो॒ इति॑ । जये॑म । ययौ । धन॑म॒ऽधनम् ॥ ८ ॥ 1 कवि भ २२ मिरज्यसेवि, गोभिरज्यते विका'. ३. मज्य वि. ४. सीति

  • ¹. ५०५. दिविजय वि. ६. नास्ति वि

९.९.वि, लोतारस्वी वि म ६*25 दि. ८. मित्राणां वि अ. १. सुष्टुतीम् कि अ', ७.७, नारित मूको. १०-१०. 'मानोमिगच्छति भ