पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५, मं २ ] बेट० चेनो भार्गवः । इन्द्राय सोम | सद | मा तत्र रसं पीत्वा माचन्तु इन्दवः ॥ १ ॥ नवमं मण्डलम् ३०६५ सुपुतः परि सव *अप भवतु अमीवा रोगः रक्षसा सत्येनानृतेन च युक्ताः | धनवन्तः अस्मिन्यज्ञे भवन्तु अ॒स्मान्त्स॑म॒र्ये प॑वमान चोदय॒ दक्ष दे॒वानामसि॒ हि प्रि॒यो मद॑ः । ज॒हि शत्रूर॒म्पा भ॑न्दनाय॒तः पिन्द्र सोम॒मव॑ नो मृधो॑ जहि ॥ २ ॥ अ॒स्मान् | स॒ऽम॒र्थे । प॒वमान॒ । चो॒दय । ददा॑ः । दे॒वाना॑म् । अति॑ | हि । प्रि॒यः । मर्दः । ज॒हि । शत्रून् । अ॒भि । आ । अ॒न्द॒नाऽय॒तः । पित्र॑ इ॒न्द्र॒ सोम॑म् । अवं॑ । नः॒ । मृधः॑ः । ज॒धि॒ ॥ वेट अस्मान् सङ्ग्रामे पवमान | * चोदय | समर्थ : हि देवानाम् भवसि त्वम् है इन्द्र ! त्वम् शत्रून् जहि । अभि आ गच्छ च स्तुतीरिच्छत । पिब इन्द्र | सोमम् । अव जहि अस्माकम् मृधः इति ॥ २ ॥ । प्रियः मदः । अद॑ब्ध इन्दो पत्रसे म॒दिन्त॑म् आ॒त्मेन्द्र॑स्य भवसि धा॒ासिरु॑त॒मः । अ॒भि स्व॑रन्ति ब॒हवो॑ मनी॒षिणो राजा॑नम॒स्य भुव॑नस्य निसते ॥ ३ ॥ अद॑ब्धः । इ॒न्द्रो॒ इति॑ । पत्र॒से॒ | म॒दन्ऽत॑मः । आ॒त्मा । इन्द्र॑स्य । भ॒व॒सि॒ । ध॒ासि । त्ऽनुमः । अ॒भि । स्व॒र॒न्ति॒ । ब॒ड्वं॑ः। म॒॒ीपिण॑ः । राजा॑नम् । अ॒स्य | भुव॑नस्य | नि॒भुते॒ ॥ ३ ॥ येङ्कट० आईसितः इन्दो ! पवसे मादयितृतम । आत्मा च भवसि इन्द्रस्य "उत्तमम् । सँ त्वाम् अभि स्तुवन्ति सोमम् बढ्वः स्तोसारः अस्य भुवनस्य राजानम्, गच्छन्ति चिति ॥ ३ ॥ अन्नम् स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भुत॒ इन्द्रायेन्दु॑ः पवते॒ काम्यं॒ मधु॑ । जय॒न् क्षेत्र॑म॒भ्य॑र्पा जय॑न्न॒प उ॒रुं नौ ग्रातुं कृ॑णु सोम मीढ्वः ॥ ४ ॥ स॒हस्र॑ऽनीषः । श॒प्तऽघा॑र.१ अद्भुत | इन्द्रा॑य | इन्दु॑ः । ए॒त्र॒ते । काम्य॑म् । मधु॑ । जय॑न् । क्षेत्र॑न् । अ॒भि । अर्प॑ । जय॑न् । अ॒पः । उ॒रुम् । न । गातुम् । कृणु । सोम् । मौदाः ॥ बेट० बहुनयन. बहुधार. महान् इन्द्रीय इन्दु- पवते कमनीयम् मधु | जयन् क्षेत्रम् अभिगछ । जयम् उदकानि विस्तीर्णम् अस्माक मार्गम् पुरु सोम ! सेतः ॥ ४ ए "C' कनि॑क्रदत् क॒लशे॒ गोभि॑रज्यसे॒ व्यव्यये॑ स॒मयो॒ा वार॑मर्पसि । म॒मृ॒ज्यमा॑नो॒ अत्यो॒ो न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥ ५ ॥ 1. सोमः विभ २०२. पुरितम् वि का ५. मिरिष्ट विनिरि३ अरमाक मूको. म. ८. सनि बि. १. सेकसिकः वि. ३. भस्मात् मूको. ७-७, उपन्तं वि, उदयन्त माने वि न