पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७५, मे १ ] नवमं मण्डलम् ३०७७ बेङ्कट अद्भ सोम || सम्पृष्यमानस्य तद रस पत्रमन। अये वाल्म् विधावति । स त्वम् मृज्यमान कविभि हे मादयितृतम! मियरसो भव इन्द्रस्य पथमान | पानार्थम् ॥ ९ ॥ 'इति सप्तमाष्टके द्वितीयाध्याये द्वात्रिंशो वर्गः ॥ [ ७५ ] 'कविर्भागव ऋषि पवमान सोमो देवता। जगती हुन्छ । 1 अ॒भि प्रि॒याणि॑ पर्व॑ते॒ चनो॑हि॑ितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृहन्नधे॒ रथे॒ विपञ्चमरुद्विचक्षणः ॥ १ ॥ अ॒भि । प्रि॒याणि॑ । पु॒त्र॒ते । चन॑ ऽहित । नामा॑नि । य॒ह्न । अधि॑ । येषु॑ । वर्धते । आ । सूर्य॑स्य । बृह॒त । बृहन् । अधि॑ि । रय॑म् | रिष्य॑श्चम् | अ॒रुहृत् । वि॒चक्षण ॥ १ ॥ येङ्कट० कविर्भार्गय । अभि पवते प्रियाण उदकानि चनसे हित महान् येपु भन्तरिक्ष्येषु क्षयम् अधि वर्धते । अपार मध्ये सोमो वसति । आ रोहति सूर्यस्य महत. महान उपरि रथम् विष्वग्गमन' विद्रष्टा सोम इति * ॥ १ ॥ ऋ॒तस्य॑ जि॒ह्वा प॑नते॒ मधु॑ प्रि॒यं व॒क्ता पति॑धि॒यो अ॒स्या अदा॑भ्यः । दधा॑ति पु॒त्रः पि॒त्रोर॑प॒ीच्यं॑षु॒ नाम॑ तृ॒तय॒मधि॑ रोच॒ने दि॒वः ॥ २ ॥ ऋ॒तस्ये॑ । जि॒ह्वा । ए॒वते॒ । मधु॑ । प्रि॒यम् । उ॒क्ता । पति॑ । धि॒य । अ॒स्या । अदा॑भ्य । दधा॑ति । पु॒त्र । पि॒त्रो । अ॒पी॒ष्य॑म् । नाम॑ । तु॒तय॑म् । अधि॑ । रो॑च॒ने । दि॒व ॥२॥ शब्दकृत् अस्य कर्मण पाठविता मातापित्रो अन्तर्हितम् यत् नाम | यज्ञस्य जिह्वास्थानीय प्रियम् मधु क्षरति 'रक्षोभिहिसितुमशक्य त धारयति पुत्र यजमान सौ न जानीतो नामकरणबेलायाम्। तत् तृतीयम् नाम दिव रोवन सोमे अधि धारयतोति । 'सोमयाजोति तृतीयमस्य नाम' इति बौधायन ( तु. बौधायनीय-गृहारापेसूनम् १,११,४-७ ) ॥ २ ॥ अव॑ द्यु॒ानः क॒लश अचिक्रद॒न्नृभि॑ये॑मानः कोश आ हिर॒ण्यये॑ । अ॒भीमृ॒तस्य॑ द॒ोहना॑ अनूप॒ताधि॑ त्रिपृष्ठ उ॒पस॒ो नि रा॑जति ॥ ३ ॥ अत्र॑। द्यु॒ान । क॒लशा॑न् । अ॒चक्र॒द॒त् । नृभि॑ । ये॒न । कोशे। आ । हि॒र॒ण्यये॑ । अ॒भि । ई॒म् । ऋ॒तस्य॑ । दे॒ोहना॑ अ॒नूषत॒ । अधि॑ । त्रि॒ऽपृष्ठ । उ॒पस॑ । वि । रा॒ज॒ति॒ ॥ ३ ॥ १-१ नास्ति वि . २. पृथ्यमा वि. ६. विश्वगाम वि; विश्वगागमन भ. ७-७ ५ वा मूको. ९. रमेती मूको. ३३. नास्ति मूको, भवति वि बतते वि ८-८. शत्रूपसूत्र वि भ.