पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ ३, व ३२ 'चेङ्कट० यहूदूकधारे तृतीये लोके वर्तमानाः असक्काः अव सन्तु पृथिव्याम् पतन्तु उत्पादितप्रजाः' । कास्ता इत्याह - चततः दीप्तयः दिवः अधस्तात् निहिताः 'इविः भरन्ति देवानाम्, भोषधीपु च अमृतम् उदकस्य च्यानयिभ्यः ॥ ६ ॥ श्वे॒तं रू॒पं कृ॑णुते॒ यत् सिपा॑सति॒ सोमो॑ म॒ीढ्वाँ असु॑रो वेद॒ भूम॑नः । । धि॒या शर्म॑ सचते॒ सेम॒भि प्र॒वद् दि॒वस्व॑न्ध॒मव॑ दर्प॑दु॒द्रिण॑म् ॥ ७ ॥ श्वे॑नम् । रू॒पम् । कृण॒ते । यत् । सिसति । सोम॑ | मीढ्वान् । असु॑र । वे॒द॒ । भूम॑नः । धि॒या । शमी॑ । स॒च॒ते । स. । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ द॒र्षत् | उ॒द्रिण॑म् ॥ वेङ्कट० "श्वेतम् रूपम् करोति यदा सम्भक्तुमिच्छति । आगते हि श्वेतवर्णे सोमे समीपस्थानां श्वेत रूपं भवति तत्तेजसानुरक्षितानाम् । सोमः सेत्ता प्राज्ञः प्रयच्छति बहुधनम् । सोऽयं प्रज्ञानेन कर्माणि अभि सेवते उत्कृष्टानि । अन्तरिक्षाघ मेघम् अन दारयति विवृतद्वारं करोति उदकवन्तम् इति ॥ ७ ॥ अधि॑ श्वेतं क॒लशं गोभि॑र॒क्तं कार्ष्मन्ना वाज्य॑क्रमीत् सस॒वान् । आ हिन्वते॒ मन॑सा देव॒यन्त॑ः क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥ ८ ॥ अधि॑ । स्वे॒तम् । क॒लश॑म् । गोभिः । अ॒क्तम् । कामैन् । आ । वाजी | अक्रमत् । समुऽयान् । आ । हि॒न्वनो॒ । मन॑सा । दे॒व॒ऽयन्तैः । क॒क्षीच॑ते । श॒तऽहमाय । गोना॑म् ॥ ८ ॥ । । ८० सम्प्रति सोमससर्गात् श्वेतम् द्रोणवलशम् उदकैः सम्पृतम् | कामशब्द: 'काष्ठावचन, यां योद्वार आज धावन्तो गन्तुमिच्छन्ति । काष्ठायाम् आ कमसे कश्चिद् अश्वः युद्धं भवतिवि द्रोणकलशे पततीत्यर्थ: । आभिमुख्येन प्रेरयन्ति मनसा देवयन्तः ऋत्विज कक्षीवते बहुगमनाथ सोमश्र पसूनिति ॥ ८ ॥ अ॒द्भिः सो॑म पच॒ानस्य॑ ते॒ रसोऽव्यो॒ो वारं वि पव॑मान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥ ९ ॥ अ॒त्ऽभि । स॒ोम॒ । प॒पृ॒च॒नस्य॑ । ते॒ । रस॑ः । अव्य॑ः । बार॑म् । वि । ए॒र्य॑मा॒न॒ । धा॒ाव॒ति॒ । स । मृ॒ज्यमा॑नः । क॒वऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य प॒व॒मा॒न॒ । पी॒तये॑ ॥ ९ ॥ १. पाठ पुनरतः वि' अ', ४. 'मेर वि', भैरणं का', 'मन्तिरि "नु रजिना वि. १० कमेन वि म २. प्रजा वि' डा', 'तप्रज्ञा वि', ५०५ शेतरूपं मूको. ८. कायै शब्द विस', कामशब्द वि ६. ३. कान्दया वि' १; कस्ता वि. नास्ति वि. ७. "नुरदिना' वि ९. भारन्तो वि भारत म