पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९,४] नाम निषिञ्चति रेतः | हरिः महिषः इव शोभते ॥ ३ ॥ नवमं मण्डलेम् ३०६१ कामति यष्टव्यः सद्गृहीतः | मोमः बलानि तीक्ष्णीन् उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृतम् । अत्य॑क्रम॒दिर्ज॑नं॒ वार॑म॒व्यय॒मत्कं न नि॒िक्तं परि॒ सोमो॑ अव्यत ॥ ४ ॥ 1 उ॒क्षा । मि॒मा॒ाति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ः १ दे॒वस्य॑ दे॒वः । उप॑ । य॒न्ति॒ । नि॒ऽकृ॒तम् । अति॑ । अ॒क्र॒मत् । अर्जुनम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोम॑ः । अ॒व्य॒त॒ ॥ निष्कृतम् वेङ्कट० वृषभः शब्दायते, तं च प्रति यन्ति धेनव देवस्य देव्यः उन गच्छन्ति स्थानमिति | मोमस्तुतीवाद – योऽयम् अति ब्रामति श्वेतम् पवित्रम् | किंच भयं कवचम् इव उज्ज्वलम् श्रयणानि परि व्ययति ॥ ४ ॥ अमृ॑क्तेन॒ रुश॑ता वास॑सा हरि॒रम॑र्त्यो निर्णानः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृ॒तोप॒स्तर॑णं च॒म्बन॑अ॒स्मय॑म् ॥ ५ ॥ अ॒मृ॑क्तेन । रुच॑ता । वास॑सा । हरि॑ः । अम॑र्त्यः । नि॒ऽनि॒जा॒न । परि॑ । व्यत॒ । । दि॒वः । पृ॒ष्टम् । ब॒र्हणा॑ । नि॒ऽनये॑ । कृ॒त॒ | उ॒प॒ऽस्तर॑णम् | च॒म्यो॑ः । न॒न॒स्मय॑म् ॥ ५ ॥ वेङ्कट० अनिर्णिक्तनापि स्वतश्शुलेन वाससा केनचित् हरिः अमर्त्यः उद्रकेम शोध्यमानः आच्छादनं करोति 'शुक्रं पय भाच्छादयति सोऽयम् दिव पृष्टम् आदित्यं बर्हणया निर्णजनाय करोति । स हि दीप्त्या सर्व निर्णनेक्ति । तदेवाह उनस्तरणम् द्यावापृथिव्योः आदित्यमयम् करोतीति । तस्य तेजो' द्विवं च पृथिवीं सोपस्तृणाति ॥ ५ ॥ ' इति सप्तमाष्टके द्वितीयाध्याये एकावेंशो वर्ग ॥ सूर्य॑स्येव र॒श्मयो॑ द्रावपि॒लवो॑ मत्स॒रास॑ः प्र॒सुप॑ः सु॒कर्म॑र॒ते । तन्तु॑ त॒तं परि॒ सर्वा॑स आ॒शवो॒ो नन्द्रा॑दृते प॑वते॒ धाम॒ किं च॒न ॥ ६ ॥ मूर्य॑म्पऽइच 1 र॒श्मय॑ । द्र॒त्र॒यि॒त्नच॑ म॒त्स॒रास॑ प्र॒ऽसुप॑ । स॒कम् । ई॑र॒ते॒ । तन्तु॑म् । त॒तम् । परि॑। सर्गौस । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒त्र॒ते । धाम॑ । किम् । च॒न ।। वेङ्कट० सूर्यस्य इव रश्मयः द्रवणशीला मंदकरा प्रस्वपिका शत्रूणाम् अपि वा पातॄग्राम् साम् गच्छन्ति । वस्त्रम् ततम् परि गच्छन्ति मृज्यमाना सोमाः । सोऽयं सोमः इन्द्रात् ऋने न अन्यत् किञ्चित्रशरीरं रक्षीकृत्य पवते । 'अयडभेः प्रिया घामानि ( मा २१,४७) इति मन्त्रः ॥६॥ १ थयनि भ. २ तु ऋऋ ९,७१, १,८६,१४. ३. अतिक्तेन दिअ अनिविक्ते वि. ६.६ मा वि भ'. ७. नैति मूको, ५ तु चैप १,२२८२ m; बईगाव जि. ९-९. नास्ति मूको. ४-४. मास्ति वि. ८. देवः विभ