पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ने बेङ्कट० एवम् न सोम 1 परिषियमान अन्नम् प्रयच्छन् चिनतमम् पयस्व । द्वेपर हिते धावापृथिव्यौ आह्वयाम | देना 1 च धत अस्मासु रयिम् सुनीर्यमिति ॥ १० ॥ इति सप्तमाष्टके द्वितीयाध्याये विशो वर्ग ॥ [ ६९ ] रहिरण्यस्तूप आङ्गिरम ऋषि | पवमान सोमो देवता जगती छन्द, नवमोदशम्यौ त्रिष्टुभो । इपु॒र्न थन्व॒न् प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒ज्यू॑ध॑नि । उ॒रुधरेव दु॒ते॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेप्नपि॒ सोम॑ इ॒ष्यते ॥ १ ॥ इषु॑ । न । धन्न॑न् । प्रति॑ । य॒ते । म॒ति । वत्म । न । मातु । उप॑ | सर्ज | ऊध॑नि । उ॒रुधा॑रा॒ऽइव | दु॒ह्रे । अप्रै । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोम॑ । इ॒ष्यते ॥ १ ॥ 1 [ अ ७, अ २ व २० e येङ्कट० हिरण्यस्तूप | शर इव धनुपि प्रनि धीयते स्तुति इन्द्रे । वत्स इथ मातु उप सृज्यते ऊधनि । सोऽयम् इन्द्र कामाम् दुग्धे यथा बहुधारा' को 'वत्सस्य अप्रै गच्छन्ती पयो दुग्धे । किंच अस्य यज्ञेषु अयम् सोम च प्रेर्यते ॥ १ ॥ उपो॑ म॒तिः पु॒च्यते॑ मि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरासनि॑ । पत्र॑मानः स॑त॒निः प्र॑त॒तामि॑व॒ मधु॑मान् द्र॒प्सः पारि॒ वारेमर्पति ॥ २ ॥ उपो॒ इति॑ । म॒ति । पृ॒थ्यते॑ । मि॒च्यते॑ । मधु॑ ग॒न्द्र॒ऽअज॑नी । च॒द॒ते । अ॒न्त । आ॒स॒नि॑ । पमान । स॒मूत॒न । प्र॒घ्न॒ताम्ऽ । मधु॑ऽमान् | इ॒प्स | परि॑ । र॑म् | अर्पत ॥ २ ॥ · ये उप पृच्यते स्तुति सियते च सोम, मदस्य प्रेरयिनी सोमधारा प्रेय॑ते॒ इन्द्रस्य आये । पवमान इपु इच योधानाम् मधुमान् द्रवणशील विसृज्य गच्छति पविनम् ॥ २ ॥ अव्ये॑ वधुयुः प॑ते॒ परि॑ त्व॒चि श्र॑थ्नी॒तेन॒प्तीरदि॑के॒तं य॒ते । हरि॑रक्रान् यज॒तः सं॑स॒तो मौ नृ॒म्णा शिशा॑नो महि॒षो न भते ॥ ३ ॥ अन्ये॑ । व॒षु॒ऽयु । प॒उ॒ते । पर । चि । अ॒घ्नी॒ते । न॒ी । अदि॑त । ऋ॒तम् । य॒ते । हरि । अ॒ान् । य॒ज॒त । म॒मूऽय॒त । मद॑ । नृ॒म्णा | शिशा॑न । म॒हि॒प न | शोभते ॥३॥ घेछूट० भवे त्वनि सोम परि पवत । श्रथयति ओपथीभूजता पत्रमानाय | सोमो झोषधी- ११. नाहित मुको मूको ६ योधमानां २. निहितधारा वि ७ इनथ° मूको ३-३.वि. ४ नृत्यने मुको ५० राज्यने