पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ २, व ३. आ क॒लशा॑ अनूप॒तेन्द॒ो धारा॑भि॒रोज॑सा । एन्द्र॑स्य पी॒तये॑ विश ॥ १४ ॥ आ । कृ॒लशा॑ । अ॒ने॑प॒त॒ । इन्द्रो॒ इति॑ । धारा॑भिः । ओज॑सा । आ । इन्द्र॑स्य पी॒तये॑ | वि॒श॒ ॥१४॥ चेङ्कट० आभिमुख्येन स्तूयन्ते कलशाः इन्दो ! धाराभिः बलेन त्वं कलशान् इन्द्रस्य पानाय "आ विश' ॥ १४ ॥ ३०४४ यस्य॑ ते॒ मद्यं रसै त॒घ्रं दु॒हन्त्याद्रे॑भिः । स प॑वस्वाभिमातिहा ॥ १५ ॥ यस्य॑ । ते॒ ॥ मद्य॑म् । रस॑म् । ती॒त्रम् । इ॒हन्त । अदि॑ऽभिः । सः पव॒स्त्र | अभिमाति॒िऽहा ||१५|| चेङ्कट० यस्प ते मदरम् रसम् तीव्रम् दुहन्ति ग्रावभिः सः पवश्व शत्रूणां इन्ता ॥ १५ ॥ इति सप्तमाष्टके द्वितीयाध्याये तृतीय वर्गः ॥ राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥ १६ ॥ राजा॑ । मे॒धाभि॑ । इ॑य॒ते॒ । पव॑मानः | म॒नौ । अधि॑ि । अ॒न्तरि॑क्षण | यातंत्रे ॥ १६ ॥ 1 चेहट० राजा सोम: मेधाभिः सद् गच्छति 'पत्रमानः अधि यजमाने अन्तरिक्षेण द्रोणकलशं प्रति यातुम् ॥ १६ ॥ आ न॑ इन्दो शत॒ग्विन॒ ग पोप॒ स्वश्व्य॑म् । वह॒ भग॑त्तिमूतये॑ ॥ १७ ॥ । आ । नः॒ । इन्द्रो॒ इति॑ । श॒त॒ऽग्विन॑म् | गवा॑म् 1 पोष॑म् । सु॒ऽअव्य॑म् | वह॑ । भग॑त्तिम् । ऊ॒तये॑ ॥ बेङ्कट० आ वह अस्माकम् इन्दो ! बहीभिः गोभिर्युक्तम् गवाम् पोषम् शोभनाश्वसद्धयुकम्, धनदानम् च रक्षणायेति ॥ १७ ॥ आ नः॑ सोम॒ सो जुवो॑ रू॒पं न चर्चेसे भर | सु॒ष्वा॒णो दे॒ववी॑तये ॥ १८ ॥ आ । नः॒ः । स॒ोम॒ । सह॑ः । जुत्रैः । रू॒पम् । न । बर्च॑से । भर॒ | सु॒स्वानः | दे॒वऽवी॑तये ॥ १८ ॥ येङ्कट आ भर सोम ! अस्माकं बलम् बैगम् च तथा रूपम् च वर्चसे सूयमानः देवपानाय ॥१८॥ अपा॑ सोम द्यु॒मत्त॑यो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् । सीद॑ञ्छये॒नो न योनि॒मा ||१९|| अने॑ । स॒ोम॒ । द्यु॒मत॒ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् ! सीद॑न् । श्ये॒नः । न । योनि॑म् | आ ॥ घेङ्कट अ सोम १ दोसतमः द्रोणकरशान् रक्षीकृस्य शब्दं कुर्वन् आ सौदन ३यनः इव स्थानम् ॥ १९ ॥ 1. भूको. २०. निश वि यजमानोऽन्तरि वि ४. लिमिः विभ', अभिउता. ३-३. मानेतियजमानेन्त" त्रि म' 'मानो ५. सः वि' भ