पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, म ८ नवम् मण्डलम् ३०४३ वेङ्कट० प्र गायत सोमाय व्यश्ववत् । व्यश्वो नाम ऋषि । पवमानाय महसे सहमदर्शनाय ॥ ७ ॥ यस्य॒ वर्णै मधुश्च॒तं॒ हरि॑ हि॒न्वन्त्यद्भि॑भिः | इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ८ ॥ । यस्य॑ । वर्णम् । म॒धु॒ऽश्च॒त॑म् | हार॑म् | हि॒न्नन्ति । अद्वैऽभि । इन्दु॑म् | इन्द्रा॑य | पी॒तये॑ ॥८॥ वेङ्कट० यस्य शत्रूणाम् बारकम् मधुर च्यावकम् अशु हरितवर्णम् हिन्वन्ति भावभि* दीप्तम् इन्द्रय पानाय ॥ ८ ॥ तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ा धना॑नि ज॒ग्युप॑ः । स॒ख॒त्वमा वृ॑णीमहे ॥ ९ ॥ तस्य॑ । ते॒ । च॒ाजिनं॑ । व॒यम् । निश्वा॑ । धना॑नि । जि॒ग्युप॑ । स॒खऽयम् | आ | चूर्णा ||९|| ग्रेट० तस्य ते बलिन वयम् विश्वानि धनानि जितवत सखित्वम् आ वृणीमहे ॥ ९ ॥ वृषा॑ पयस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा॑न॒ ओज॑सा ॥ १० ॥ वृषा॑ । प॒न॒स्य॒ । धार॑या । म॒रुत्वैन । च॒ | म॒त्स॒र | जश्व | दधा॑न । ओज॑सा ॥ १० ॥ बेकुट० उपा पवस्त्र धारया महत्वते इन्द्राय मादन विश्वानि धनानि प्रयच्छन् बलेन ॥ १० ॥ " इति सप्तमाष्टके द्वितीयाध्याये द्वितीयो वर्ग ५ ॥ तं त्वा॑ ध॒र्तारि॑षो॒ण्यो॒ो॑ पत्र॑मान स्व॒र्दृश॑म् | हि॒न्ये याने॑षु वा॒जिन॑म् ॥ ११ ॥ तम्। त्वा॒ । ध॒र्तार॑म् । अ॒ण्य | पव॑मान | स्व॒ ऽदृश॑म् | हि॒न्वे । वाजेषु | वा॒जिन॑म् ॥ ११ ॥ पेङ्कट० तम् त्वा धरम् द्यावापृथियो सर्वस्य द्रटारम् प्रेरयामि सङ्ग्रामेषु मनमान | बलिनम् ॥ ११ ॥ अ॒या चि॒त्तो वि॒पानया हरि॑ः पवस्व॒ धार॑या । युजं वाजेंषु चोदय ॥ १२ ॥ अ॒था । चि॒ित्त । वि॒िपा । अ॒मयो । हरि । य॒स् । आमा युजे बाजेषु | चोय ॥१२॥ बेइर० अनया गच्छन्त्याऽद्गुत्मा शात हरि पवस्व धारया, ससायम् च सद्ग्रामेषु चोदय ॥१२॥ ' 7 } आ न॑ इन्दो म॒हीमिषं॒ परि॑ वि॒श्वद॑र्शतः । अ॒स्मभ्यं॑ सोम गातुनित् ॥१३ ॥ आ। न॒ । इ॒न्द्रो॒इति॑ । म॒हीम् । इष॑म् | पन॑स्त्र । वि॒श्वद॑र्शत । अ॒स्मभ्य॑म् | सोम॒ । गा॒तु॒ऽश्रित् ॥ येङ्कट आ पवस्व अस्मभ्यम् इन्दो | महद् मन्नम् विश्वस्य दर्शनीय, अम्मभ्यम् सोम । मार्गस्य दाता ॥ १३ ॥ १-१ सोमाय यश्न बदि सोमा अचमध्यवो दि; मोमबध्यो भ २. पारकं मूको ३ ध्यानयम विभ ४. मारित वि ५५ नाहित मूको थियौ वि म.