पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे साभाध्ये [ अ ७, अ १, य ३६. अश्वो॒ न च॑क्रो वृषा॒ सं गा इ॑न्द्र॒ो समव॑तः । वि नौ रा॒ये दुरो॑ वृधि ॥ ३ ॥ अश्वे॑ ।न। च॒क्र॒द॒ । वृपा॑। स॒म् । गाः । इ॒न्द्रो॒ इति॑ । सम् । अये॑तः । वि । अ॒ः । रा॒ये । दुर॑ः । वृ॒धि ॥ वेङ्कट इव क्रन्दसे वृषा सम् प्रयच्छ अस्मभ्यम् गाः अश्वांत्र्य इन्दो ! । द्वाराणि अस्माक धनायेति ॥ ३ ॥ विवृतानि कुरु असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या । शु॒क्रास वीर॒याशच॑ः ॥ ४ ॥ असृ॑क्षत । प्र । वा॒जिन॑ । ग॒व्या | सोमा॑स | अ॒व॒या | फास | वी॒र॒या । अ॒शवः॑ ॥ ४ ॥ चेङ्कट० प्र सृज्यन्ते वाजिनः सोमा गत्राश्वेच्छया उज्ज्वला. शीघ्रा. वीरेच्छया च ॥ ४ ॥ 1 शु॒म्भमा॑ना ऋता॒युभि॑मृ॒ज्यमा॑ना॒ गभ॑स्त्योः | पव॑न्ते॒ चरे॑ अ॒व्यये॑ ॥ ५ ॥ शु॒म्भमा॑ना । ऋ॒त॒यु॒ऽभि॑ । मृ॒ज्यमा॑ना । गर्भस्त्यो । पन्ते । वारै । अ॒व्यये॑ ॥ ५ ॥ घेङ्कट० अरक्रियमाणा यज्ञकामैः मृज्यमाना च बाहुभ्याम् पवन्ते पचित्रे ॥ * ॥ " इति सप्तमाष्टके प्रथमाध्याये षट्त्रिंशो वर्ग. ॥ ते विश्वा॑ द॒ाशुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा । पव॑न्त॒मान्तरि॑क्ष्या || ६ || ते । निश्वा॑ । द॒शु॒षे॑ । वसु॑ । सोमा॑ । दि॒व्यानि॑ । पार्थि॑वा । पर॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥६॥ घेट० ते विश्वानि यजमानाय वसूनि सोमा आ पवन्ताम् दिव्यानि पार्थिचानि अन्तरिक्ष्याणि च ॥ ६ ॥ ! पव॑मानस्य विश्ववि॒द् प्रते॒ सर्मीं असृक्षत । सूर्य॑स्येव॒ न र॒श्मय॑ः ॥ ७ ॥ पव॑मानस्य । वि॒स॒ऽवि॒त् । प्र । ते॒ । सः । अ॒सृक्ष॒त॒ । सूर्य॑स्यऽइन । न । र॒श्मय॑ः ॥ ७॥ बेङ्कट० पवमानस्य हे विश्ववित्? प्रसृज्यन्ते तव सर्गाः धारा. सृज्यमानाः सूर्यस्य इस रश्मय ॥ ७ ॥ के॒तु॑ कृ॒ष्यन् दे॒वस्परि॒ विश्वा॑ रू॒पाच॑र्षसि । स॒मु॒द्रः सौम पिन्चमे ॥ ८ ॥ के॒तुम् । कृ॒ण्वन् । दि॒य. । परि॑ । विश्वा॑ । रू॒पा । अ॒भि अर्प॑सि॒ । समु॒द्रः । सोम॒ । पि॒न्वसे ॥८॥ पेट० प्रज्ञानम् कृण्वन् दिय.' सर्वाणि रूपाणि अभि पत्रसे प्रयच्छसि नानाविधानि धनानि । यस्माद् रसा समुद्भवन्ति स समुद्र स त्वम् सोम | पवसे ॥ ८ ॥ हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ निर्धर्मणि । अन् दे॒वो न सूर्यैः ॥ ९ ॥ १. द्रष्टा वि . मूको. ५. मध्यन्ने मूको. २. मसु विभ', ३. विरेच्छया वि' भत्रि ६. धारा मूको. ७. * माना ग्रूको, ८, इत्र भूको, ९ नास्ति विम ४.४. नास्ति