पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, म २७ ] नवम मण्डलम् पर॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत । पृथि॒व्या अधि॒ सान॑वि ॥ २७ ॥ पव॑माना । दि॒व । परि॑ । अ॒न्तरि॑क्षात् । असुक्षत | पृथि॒व्या । अधि॑ । साम॑नि ॥ २७ ॥ घेङ्कट० पवमाना दिव अन्तरिक्षात् च सृज्यन्ते पृथिव्या समुच्छ्रिते देवयजने ॥ २७ ॥ पुना॒नः सो॑म॒ धार॒येन्दो पश्वा॒ अप सिर्घः । जहि रक्षसि सुकतो ॥ २८ ॥ पुना॒ान । सो॒ोम॒ । धार॑या । इन्द्रो॒ इति॑ । विश्वा॑ 1 अप॑ | त्रिधि॑ ज॒हि । रक्षासि | स॒न॒नो इति॑ सु॒तो ॥२८॥ घेङ्कट० पुनान सोम! धारया इन्दो | सर्वान् द्वेष्टन् अप जहि, रक्षासि च सुकर्मन् ॥ २८ ॥ अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ोऽभ्य॑षु॒ कनि॑क्रदत् । ए॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ २९ ॥ अ॒प॒ऽग्नन् । सोम॒ । र॒क्षस॑ । अ॒भि । अर्थ | कनि॑त् । च॒ऽमन्त॑म् । शुष्म॑म् | उ॒ऽस॒मम् ॥२९॥ बेट० अपनन् सोम रक्षासि अभि पवस्त्र शब्द कुर्वन् दोसिमद् बलम् उत्तमम् ॥ २९ ॥ । अ॒स्मे चतु॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑ना । इन्द्र॒ो नश्वा॑नि॒ वार्या॑ ॥ ३० ॥ अ॒श्मे इति॑ ॥ वसू॑नि । ध॒र॒य॒ | सोम॑ । दि॒व्याने॑ । पार्थि॑ना । इन्द्र॒ो । विश्वा॑नि । वार्या॑ ॥ ३० ॥ घेङ्कट० अस्मासु उभयानि वसूनि धारय इदो विश्वानि च वरणीयानि ॥ ३० ॥ इति ससमाष्टके प्रथमाध्याये पञ्चत्रिशो वर्ग [ ६४ ] 'कश्यपो मारीच ऋषि | पवमान सोमो देवता गायत्री छन्द 1 ३०३५ वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑त्रतः । वृषा॒ धर्माणि दधिपे ॥ १ ॥ वृषा॑ 1 स॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषः॑ । दे॒व । वृष॑ऽत्रत 1 वृषः॑ । धर्माणि । द॒धि॒षे ॥ १ ॥ बेट० कश्यप या सोम | दोप्तिमान् भवसि वृषा देव! वर्षणशीलकर्मा पा र कर्माणि . धारयसि ॥ १ ॥ 1 घृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मद॑ः । स॒त्यं धृ॑ष॒न् घृ॒पेद॑सि ॥ २ ॥ इ॒ण॑ ।ते॒। वृष॑म् । शत्र॑ । वृषा॑ | वन॑म् । वृषा॑ | गद॑ । स॒त्यम् । वृष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥ घेङ्कट० वर्णितु ते वर्षणशीलम् बलम् वर्षणशील व भजनम्, वृषाच मदकर , स सत्यम् पुर्व हे वर्पित | त्वम् एव भवसि ॥ २ ॥ १.१ "मानोडनरि० वि स २ देवमनो वि दवजन भ वि. ५०५ चकर विका २.३ नाति मूको ४. पर्णक्रमा