पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, ३] पर्ष मण्डलम् घृपा ह्य॑ग्ने अ॒जरो॑ म॒हान् वि॒भास्य॒र्चिषा॑ । अज॑स्रेण शोचिषा॒ शोशु॑चच्छ॒चे सुद॒ीतिभिः सु दीदिहि ॥ ३ ॥ वृषा॑ । हि॒ि 1 अ॒ग्ने॒ । अ॒जर॑ः । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ । अज॑त्रेण । शोचिष। शोशु॑चत्। शु॒चॆ । सु॒द॒ीतिऽभैः । सृ । दी॑दि॒हि॒ ॥ ३ ॥ । स्कन्द० पाहविनयनद्वारेण वर्षिता त्वम् | हिशब्दः पादपूरणः | हे अप्रै! अजरः जरावर्शिवश्व विभासि विविधं च दीप्यसे अर्चिा दीप्त्या | महान् च बीयतः परिमाणतो वा परश्वार्धर्यो' मिन्नं वाक्यम् । यतकदी चाध्याहृत्यैकवाक्यता योग्या । यो वृषाउजरो महान् "डिमासि स त्वम् अजस्रेण अविच्छिन्न शोचिपा दोश्या प्रमालक्षणया शोशुचत् अस्प दीप्यमानः हे शुचे ! दीप्त! सुदातिभिः दोति: दीक्षिः। शोभनदीतिभिः ज्वालाभि सु दौदिहि सुष्ठ दीप्यत्र ॥ ३ ॥ वेट० चर्पिता हि अग्ने। नरारहित महान् विभासि तेजसा । आादित्येन तेजसा दप्यमानः स्वम् शुचे ! शोभनदीप्तिमिः दोध्यस्व शोभनम् ॥ ३ ॥ म॒हो दे॒वान् यज॑सि॒ यक्ष्या॑नु॒षक् तत्र॒ क्रत्वे॒ोत सना॑ । अ॒र्वाच॑ः सो॑ीं कृ॒णु शेऽव॑से॒ रास्व॒ वाज॒त वँख ॥ ४ ॥ म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नुषक् । तये॑ | फत्वा॑ । उ॒त । दूंसनौ । अ॒र्वाच॑ः । सी॑म् । घृ॒ण॒हि॑ ॥ अ॒ग्ने॒ । अव॑से । रास्वं॑ । वाजा॑ । उ॒त 1 ब्र॑स्य॒ ॥ ४ ॥ 1 २१३९ स्कन्द्र० महा देवान् महान् त्वं महतो वा देवान् गजवि रोडर्येऽत्र लट् । 'यज देवांश क्रमेण यक्षि आनुषक् । अनुपगिति देवानाम् अनुपूण°। यो यदा यथा यष्ट्रव्य तं तथा ताच यजेत्वयं ॥1 दृष्ट्वा तबकत्वा तदैव या प्रज्ञा तया उत दगना अपठितमपि कमैनामैवद् म् कर्मणा अर्वाचः अस्मदभिमुखान् । अनुप्राहकानित्यर्थ । सोम् सर्वान् देवान् इयदि कुरु दे अगे| अव धनादिभिः तर्पणाम पालनाय या अस्माकम् । स्वयमपि वाजा खानि "उत यंत्र सम्भजस्वामि किम् अस्मानेव वा हबीरूपाणि सर्वाणि येति" वनुयायायाम् इत्यस्य रूपम् | याचस्व अस्मत्त अन्नानि वीरूपाणि ॥ ४ ॥ पं० "महतः देवान् स्वम् यज्ञति यजमानानाम् । तथा सति यज्ञ अस्माकमपि अनुपक्तम् । सह "स्वम् राव देहि "भयदा ४. वारपर्धश्च मूको. ८. नास्ति एपं. 11. स्वधः को. १५-१५.मूको. १. बर्षिता म्फो. २. ३. दोग्यसे भूको. • महो. ६ विभासि च मूको. ७. निदगिज्याभिः वि. वि: मानश्च क्रमेण विभ. १०-१'मा ३. म्फो. १३. असे मूहो. ९४-३४. वारान् मदि] मुको, शिसभ १०-१० वे मूको. १८-१८. मारित रूपं. ५. पाये ९०६ मान च १२. 'मनुमाएका १८. सि