पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३८ शादे सभाध्ये [ अ४, अॅ८, व १. तृणानि पाणौ कृत्वा इदं सूक्तम् अधीयते तेन तृणपाणिकम् उच्यते । तस्यास्यादौ दश ऋचोऽमेः । अमिदेवस्या इत्यर्थः । यज्ञायज्ञा इति सप्तम्येकवचनस्याऽऽकारः । यज्ञेयज्ञे 1 अन्यत्र धान्य व मज्ञ इत्यये । चः श्यत्ययेनेदं महुवचनम् | त्वाम् अनमे द्वितीयार्थे चतुर्थी । भीरम् गिरागिरान्त अन्यया चान्यथा च स्तुत्या | च-शब्दस्नु समुच्चयादेः अर्थस्याऽसम्भवात् पदपूरणः | दक्षसे दक्षतेसाहार्थस्येदं रूपम् । बरुनाम या 'दशः शब्दः अन्ततमत्वर्थः । भत्रापि च द्वितीयार्थं एक चतुर्थी दक्षं समुत्साहिनं बलवन्त चेत्यर्थः । प्र9 'मसमुपोदः पादपुर (पा ८३, ६) इत्येवम् एतद् द्विवेचनम् | उपसर्गइचार्य प्रशब्दः शसिषम् इत्येसेनाल्याचेन सम्मन्धयितच्यः । वयम् व्यत्ययेदं बहुवचनम् | अहम् अमृतम् अमरणधर्माणम् जातवेदसम् उत्पन्नधनम् उत्रज्ञान वा प्रिय मित्रम् न यथा कश्चित्प्रियम् आत्मनः प्रशंसेद् एवं प्रशंसियम, तुयामित्याशास्महे ॥ १ ॥ बेङ्कट० शंयुः शेतुभ्यम् अहम् स्तुत्यास्तुस्या प्रवृद्धाय अझये शंसनम् कृतवानस्मि । उदेवाऽऽ६ – प्रार्शसिपम् अहम् अमृतम् जातवेदसम् क्रियम् इव मित्रम् इति ॥ १ ॥ ऊ॒र्जो नपा॑ते॒ स हि॒नायम॑स्मा॒युर्दाशे॑म ह॒व्यदा॑तये॑ । भ्रुव॒द् वाजे॑ष्ववि॒ता भुव॑द् बुध उ॒त त्र॒ता त॒नूना॑म् ॥ २ ॥ ऋ॒र्जः 1 नपा॑तम् । सः । द्वि॒न । अ॒यम् | अ॒स्सा॒ऽयुः | दाशैन । ह॒ज्यऽदा॑तये । भुषे॑त् । वाजे॑षु । अ॒वि॒ना । भुव॑त् । बृधः | उ॒त | ऋ॒ता । त॒नूना॑म् ॥ २ ॥ स्कन्द्र० "ऊर्जो नपातं सः' इति तच्छन्दश्रुतेर्यच्छन्दोऽयमित्यमेन समानाधिकरणोऽध्याहायैः । यः अयम्, पूर्वप्रकृतोऽग्भिः सः हिन एकोवात्तत्वाद् एकनिपातोऽयम् द्विशब्देनसमानार्थः यस्मादर्थे वर्तते । यस्मात् अस्मदुः अस्मरकामः | अस्मान् इविदर्दानाय इच्छतोत्यर्थः । यस्मादिति बचनात् तस्माच्छन्दो- ध्याद्दार्थः । तस्माद, क्रौं नपातम् ऊर्गे अझै बोजलक्षणम् उदफलक्षणं वा तस्य नपात् पौत्रोऽभिः । कथम् चीजेम्पः अद्भ ओपधिवनस्पतयो जायन्ते । भोपचिवनस्पति पुष जायते । तस्माद् • अपम् ऊर्जो नपात् । चतुष्पेऽत्र द्वितीया ऊर्जा नपाते अस्मै मम दाशेम वृद्यामेश्याशास्महे । हव्यदातमे द्वितीयायें नुध्या हव्यदाति हविनम् । दत्ते च इविषि भुवत् भवतु वाजेषु सङ्ग्रामेषु अविता रक्षिता मस्माकम् । भुवत् भवतु घ वृधः वर्धयिता उत ज्ञानाच, नित्यमेव न समामेध्वेष केवलेषु, तनूनाम् शरीराणाम् अस्माकम् ॥ २ ॥ घे० 'हिनेति इति निपातो पिर्यायः कर्ज पुत्रं मारीसियम् । सः अयम् खलु अस स्कामः | तस्यै देवान इविष दात्रे हविः दाशेमस भवतु समामेषु अस्ताएं रक्षिता | भवतु पर्धपिता, अपि नाता कङ्गानाम् ॥ १ ॥ 1-1... ---भैः भूको १ वानीशभूको ३३. मूटकोशेषु पहूनां वाक्यान भागते । मूखहालपत्राण कमव्यस्ययोऽय हेतुः | - नाहित ह एपे. ५ मरिमन् ग हो...