पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शावेद समाप्ये [ ४, ७ ४. पुरोधा असुराणों पुरो इम्ता सखिभिः भरद्भिः सह पतीयन शानेय मरुतः ससोनिच्छन् । तैः सह मीयमान इत्यर्थः । कद्दाः ध्वाः दुर्भशाः हरोज यमझ कविमिः मैधानिभिः कविः सन् स्वयमपि मेधाम्येव सन् | अभया सध्दः प्रशस्तवचनः । मेधावी प्रशस्तव ॥ ३ ॥ वेङ्कट० सः षोतृभिः मरुद्भिः सह गोषु सर्वदा शिसमानुभिः विक्षिप्तपादैः यहून कर्मणां फर्ता गच्छति र पुरोइन्वा सखिभिः सथिमिच्दा मजयति कविभिः मरुद्भिः सह कविः रान, इति ॥ ३ ॥ स नी॒र्व्याभिर्जरि॒तार॒मच्छ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः । पुरु॒वीरा॑भिर्घृषभ क्षिती॒नामा गिर्वणः सुवि॒ताय॒ प्र या॑हि ॥ ४ ॥ सः । व्या॑भिः । ज॒रि॒तार॑म् । अ॑ | गृ॒हः | वाजे॑भिः । म॒हत्ऽभिः । च॒ । शुभैः । पु॒रु॒ऽनीरा॑भिः । वृ॒षूभ॒ । क्षितीनाम् । भा | गिर्वणः । सुवि॒ताय॑ | प्र । यहि ॥ ४ ॥ स्कन्द० य उत्तगुणोऽसि सः नीव्याभिः स्तुत्यं प्रति नेतव्यत्वाशीष्याः स्तुतय उच्यन्ते । वाभिर्निमित्त- भूताभिः | स्तुतयः धोशम्या इत्येवमर्थमित्यर्थः । जरितारम् माम् अच्छ आप्तुम, महः | सदयोगक्षणतृतीयायें द्वितीया, न्यायमेन वैकवचमम्। महदिः याजेभिः अप्रैः सह महथि यानि दायानि महात्मज्ञानि महान्ति च यानि शानि* गृहीश्वेत्यर्थः । कीडशीभिः स्तुतिभिरिति उच्यते - पुदवोराभिः बहवोऽस्मत्पुत्रपौत्रा ऋत्विजो या धीराः 'स्तुतिकरणशुरा यासाँ कर्तृत्वेन' सन्धिमाः पुदीराः, सामिपुरुवीराभित्रोरफर्तृकाभिरित्यर्थः । हृषभ ] वर्षितः ! क्षितीनाम् मनुष्याणामस्माकं स्वभूताभिः हे गिर्वणः ] स्तुतिभिः सम्भजनीय है बलुतोनां वा सम्भक्तः! सुविताय, 'गत्यर्थर्मणि' (पा २,३,११ ) इत्येवतिय चतुर्थी कर्माणि । अभ्यनुशात सुगतं वा याशमिदं कर्म आ प्र यहि आभिमुख्येन प्रगण्ठ ॥ ४ ॥ I बेङ्कट सः स्वस्, पुथ्बीएभिः बन्धनसमयभिर्नियुद्भिः कोतारम् प्रति माद्भिः अप्रैः महद्भिः च बढैः कामानां चर्षित ! गोभिदैननीय! अभि प्र याहि अभ्युदयाय मनुष्याणां मध्ये जरिता- रम् इति ॥ ४ ॥ स सर्वे॑ण॒ शव॑सा त॒क्तो अत्यैप इन्द्रो॑ दक्षिण॒तस्तु॑रा॒पाट् । इ॒त्था सृ॑ज॒ाना अन॑पावृ॒दथे॑ दि॒वेर्दिवै विविपु॒रत्रसृष्यम् ॥ ५ ॥ स॰ । सो॑ण । शत्र॑सा । त॒क्तः । अत्यैः । अ॒पः । इन्द्र॑ः । द॒क्षिणत | तुरापाट् । ह॒त्या | सुजानाः । अनेपऽवृत् । अथैम् | दि॒वेऽदि॑वे । वि॒वि॒षः । अप्रमण्यम् ॥ ५ ॥ 1. सखीभिरभ्छन् वि' कर्प, सतिनिरिछन् ल २० नेप्याला मुफो, ३० "जार मूको मूको. ५.५, नास्ति मूको ६६. भाषा साकर्ट मूको. ४. नास्ति