पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३२, मे २] पठै मण्डलम् ( निघ २,९ ) इति वलनाम | सामर्थ्याच्चान्वर्णीतमत्वर्थः । थलवते तुराय त्वरमाणाय हिंसि चा शत्रूणाम् | विरप्सिने 'विरप्शी' ( निघ ३, ३) इति महाम | महते शरीरिण बज्रिणे वद्भवते शन्तमानि सतिशयसुखानि वचासि स्तुतिलक्षणानि आसा आस्थेन स्थविराय वृद्धाय तक्षम् करोमि ॥ १ ॥ चेङ्कट नूतनानि बहुतमानि अस्मै महते वीराय वृद्धाय क्षिप्राय स्तुतिमते बज्रिणे सुखतमानि वचांसि आस्येन करोमि स्थविराय ॥ १ ॥ स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद् रु॒जद॒द्रिं गृह्णानः । स्व॒ाधीभि॒रृक॑भिर्वावशान उदु॒स्रिया॑णामसृजन्ति॒दान॑म् ॥ २ ॥ सः । मा॒तरा॑ । सूर्ये॑ण । क॒वो॑नाम् । अवा॑स॒पत् । रु॒ज्जत् । अति॑म् | गृणा॒नः 1 सु॒ऽआधीभि॑ः । ऋऋ॒रू॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒क्षिया॑णम् । अ॒सृजत् ॥ नि॒ऽदान॑म् ॥ २ ॥ स्कन्द्र० य उक्तगुण हुन्द्रः सः मातरा मातृभूते यावाच्यौ । कस्य । उच्यते - कवीनाम् मेघाविमा स्तोतॄणाम सूर्येण सह अवासयत् स्वस्मिन्स्वस्मिन् स्पाने बासयति । दृष्टिद्वारेण धारय- तीत्यर्थः। रुजत् आख्यातनेतत् । विपूर्वपदत्वात् स निघाताभावः । भिनत्ति र अद्रिम् मेघम् सृष्णानः स्तूयमानः स्वाधीभिः। आध्यानमाधीः प्रार्थना, सुप्रार्थनैः । ऋभिः ऋषः स्तुतयः, उद्बुद्भिः स्तोतृभिः । मङ्कत्रा च दावशानः दृष्टिजन्यं लोकोपकार विविधमाशंसमान उल्लियाणाम् अपाम् उत् असृजत् उच्छ्रन्दोऽत्र धारवर्षांनुवाद गुज दिसर्गे। विश्वष्टवान् । भयवा स्वाधी दत्तवानित्यर्थः 1 निदानम् नियतं दानम् यात्रचत्र दातव्यं तावत्तत्रेत्यर्थः । भिक्चमिरित्येताभ्यां मरुतः प्रतिनिर्दिश्यन्ते, न स्त्रोतारः । सहयोगलक्षणा व तृतीया | अमृगदित्येतेन च सम्पन्धः । स्वाध्यानैः स्तुतिमद्भिः मरुद्भिः सह ॥ २ ॥ वेङ्कट० सः याबापृथिवी सूर्येण स्तोतॄणामय बासयति भिनति च मेधम् स्तूयमाणः । सुर्मभिः स्तुतिमन्निर्मरुद्भिः सह कामयमाना गयामसुरापानां बन्धनम् उत् मसृजन् इति ॥ १ ॥ स चहि॑भि॒रृक॑भि॒र्गोषु॒ शश्व॑न्मि॒तहु॑भिः पु॒रु॒कृत्वा॑ जगाय । पुर॑ः पु॒रोहा साखैभिः सखीयन् दुलहा रु॑रोज क॒विः क॒विः सन् ॥ ३ ॥ 1 सः । यह॑ऽभिः । ऋर्फऽभिः । गॊोपु॑ । शश्व॑त् । मि॒तजु॑ऽभिः । पुरु॒ऽकृत्वा॑ । जि॒गा॒ाय॒ । पुर॑ः । पु॒र॒ऽहा । ससि॑ऽभिः 1 स॒षि॒यन् | हाः | रोज | क॒विऽभैः ॥ क॒विः । सन् ॥ ३॥ स्कन्द्र० स: इग्दः योदृभिः ऋक्वभिः गोषु अप्सु निमितभूतालु आपः पातपितम्याः रूपैरित्यर्थः । इत्येवमधंसिरयर्थः । शरद् नित्यम् मितजुभिः संश्लिष्टारियजानुभिः । पुस्तबहूनां कर्मण्ये कर्त्ता जियाय मेघं प्रति गच्छति । कि पुरई असुराणां स्वभूताः ३. मारामान मूको. ४. डिम:मूहो. 2. नारित मूको. १. कलिमिः मूको. ५. विश्वयूको. ६-६ गच्छनिसको