पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देसभाध्ये स सपुमोऽभ्यगच्छते राजानं यज्ञेच विततेऽपश्यद् राजपुत्र स्नुपा मे राजपुत्री स्यादिति तस्य संयुज्यस्व मया राजनिति याज्यं च प्रत्याख्यात ऋषिस्तेन वृत्ते यज्ञे ३मावाश्वस्य त ततस्तौ $ त्याच तं राजा सह सम्मन्य ♦ अतृषिन्द्र आमाता कश्चिद् तरन्तपुरूमीक हौ ताम्यो ती चक्रतुः पूजाम ऋषिपु मद्दिष्याश्य तरन्तानुमता चैव भजानिकं गवावं च यज्ञ सिद्धगे | यशस्विनीम् ॥ न्यवर्तत । कल्याया मनो नैव न्यवर्तत | निवर्तेतामुभावेवाभिजग्मतुः । राजानौ वेदददय्यृपी ॥ ऋषि नृपती स्वयम् दर्शयामास तं नृपः ॥ मनोऽभवत् । सोऽप्रयोत् ॥ भाया । भवितुमर्हति ॥ ५.५ नियम मूडो.५१,१८८ प्रादाद बहुविध वसु व्यावासाय शशीयसी ॥ ददर्श संस्थितान् पवें समानवयसश्चैव मरुतो तौस्तुल्यवयसो दृष्ट्वा देवान् पुरुषविमहान् । श्यावाचो विस्मितोऽपदयत् के ऐति मरुतस्ततः ॥ वि. २२. बचौ ए पं. ततस्तु मरुतो देवान् रुद्रसूनूनबुध्यत 'म ई वहन्त " इत्याभिः बुद्धा द्वष्टाव तांस्तथा ॥ अतिक्रमं दि ऋविपुलमात्मनः | यस दृष्ट्वेच टाव 'यथ के ऐ(छाइ)ति पृष्टवान् ॥ तुल्यमान् इवात्मनः । रुक्मवक्षसः ॥ स्तुवा स्तुत्या तथा श्रीता गच्छन्तः पश्चिमातरः | अषमुच्य स्ववक्षोभ्यो रुमे तरमे सदा ददुः ॥ ३. मानष्ट मूको. उनियाशु भावाभिजग्मतुः भूको. १९. श्याना महो (ver ३. अजून मूडो. १.