पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ मे १ ] पत्रमं मण्डलम् १८६३ वेङ्कट० अम्ने 1 मरुद्भिः अगानि शोभयद्भिः रसाइरणपरैः सद्द मोदमानः सोमम् पिब गणश्रभिः गणभावं ये पाते है: शोधकैः विश्वस्य श्रीणयितृन्तृिभिः वैदवानर अनेन तेजसा संगतः ॥ ८ ॥ 1 मुद्रल० हे अमे। महद्भिः सह कन्सनः सन् सोमम् पिब कोरशैमरुद्भिः | शुभयद्भिः शोममानैः शकभिः स्तुत्यैः गणधिभिः गणभावमाश्रयद्भिः पावकेभिः शोभकैः विश्वमिन्वेभिः वि दृष्टया प्रणयद्भिः आयुभिः आयुष्मद्भिः हे वैश्वानर | अभे! प्रदिवा पुराणेम केतुना ज्वालापुजेम समू सहितः ॥ ८ ॥ इति धनुष्टके सुतीयाध्याये पञ्चविंशो मर्गः ॥ [६१ ] के श्वा॑ नः श्रेष्ठैतमा य एक॑एक आपय । पर॒मस्या॑ः परा॒वः ॥ १ ॥ के | स्य॒ | न॒ः । श्रेष्ठ॑ऽतमाः | ये | एक॑ः एकः । आ॒ऽय॒य | पु॒र॒मस्या॑ः । पुरा॒ऽवत॑ः ॥ १ ॥ J स्कन्द० अन याबावाख्यानके बृद्देवतायां ( इ. ५,५०-६९) च परिवमितिहासमाचक्षते । श्यादावस्य ब्रह्मचारिणः पिता आत्रेयोऽनाना राज्ञो रथवी बभूव स कदाचित् यज्ञार्थ घुतः सपुत्र उपागत.। वितले यज्ञे रभवोतेढुंद्दितरं कन्यको ववश तां पुत्राधं यमाचे वे स्वीमिया सह सम्मन्न्य प्रत्याचच-अनुपिनों न जामाता | झपे श्याराधो अाचारी, न ऋषिः । इति स प्रत्याख्यातो वृत्ते यज्ञे स्वमाश्रमं जगाम | श्यावावस्तु कन्यायामावृत्ताभिलापः कदाचित् पाहतो मैक्षं वचार | मैक्षं चरन शरास्तान्तस्य शशीयस्या भायया गृह जगाम तं शशोयसो नामगोत्रे वृष्ट्वा भर्ने तान्याय दर्शयामास | चैन चानुज्ञावा बहुविधे धनमजादिकं गवाश्व चाहमै ददो हरतोऽपि धनादि दवा आतुः पुरुमीळ्हस्य साक्षं प्रेषयामास – गच्छ सौग्य !, सोऽपि ते दास्यतीति । गच्छते चास्मै शशीयसी पन्याम कपयाळकार । ममुकेनामुकेन च पभा गच्छेति । एतस्मित्रेय काले दि राजर्षि शरतं द्रष्टुं रान मरा भाजग्मुः । स्तुरूपस्तुल्पवयस्क हष्ट्वा विस्मितः यावाश्वः पृच्छति स्म- "के हा न." इति । के यूयम स्प हे नरः। मनुष्याकारा ! श्रेष्ठतमा " अतिशयेन प्रशस्याः घ, आमय आपाताः स्थ एकएक पृथक् स्वेनस्वेन भइवेनेत्यर्थः । परमस्याः परायतः 'परावतः { निप ३,२६) इसि दूरनाम, परमं यद दूरं तस्माद दूराव इतोऽपीश्वर्य ॥ १ ॥ 1 बेङ्कट० धौनक - राजविरभद्दाय रवीतिरिति श्रुतः । स यक्ष्यमाणो राजा त्रिमभिगम्य प्रसाद्य च ॥ आत्मानं वार्ममर्थ च स्यापयन् प्राञ्जलिः स्थितः अरणौतर्पिमात्रेयम् ज्यिायाचनानम् ॥ १. रसापह* वि. २. नारिख मूको. दि. ६. दशदर्शता को, ७. ये को, 17. रामर्पिरमि यूफो ३. "सोपानम् कु. ४. मूको. ८.९९ मूको. व मूको. 4. पा १० मा