पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4,41] मामः भीम म कोठा बन्याबृस्पतिः । । मी [२३] जगती गुप्मान गुणप॑र्ति हवामहे विं नासु॑प॒मश्र॑वस्तमम् । ज्ये॒श्व॒राश॒ ब्रह्म॑णा॑ ब्रह्मणस्पत॒ आ ः शृ॒ण्वन्न॒विमि॑ः द॒ सद॑नम् ॥ १ ॥ ग॒णाम् । [ । गुणऽप॑तिम् । इनाम । कृषिम् | कवनाम् । उप॒मर्थवःसयम् । ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । इ॒ह्म॒णः पते। जानः सुबन्। छतिऽमैः । [स॒द॒ सद॑नम् ॥ १ ॥ बेट० इनाम उपमण्ड', कानपिच स्वरमा द दे॒वाद ते असूर्य प्रचे॑तसो इस्पते हि भागमा॑नः । उ॒झाव छर्यो ज्योति॑षा हो विश्वे॑षा॒ामिज्ज॑नि॒ता ब्रह्म॑णामसि ॥ २ ॥ दे॒वाः | चि॒त् 1 ते॒ । अ॒सूर्य॑ प्रचे॑तसः । बृह॑स्पते । य॒ज्ञिय॑म् । भागम् । ज्ञानशूः | । सूर्यः । ज्योति॑िा | बुद्धः । निर्देशम् । इत् । अनाम व॒षा ॥ २ ॥ ट०देव सुश्मानामिति ॥ ९ ॥ 9.1. बावि मि': बास्ति जा वि॒वाध्या॑ परि॒राप॒स्तयो॑सि च॒ ज्योति॑ष्यन्ते॒वय॑मृ॒तस्य॑ निष्ठसि हृह॑स्पते॒ मम॑मित्र॒दम्भ॑नं॒ रह गोत्र॒भिदं॑ व॒र्विद॑म् ॥ ३ ॥ 929 पिकांवम | मेष भूप से भैठानाम् अपि दालनम्। हे बम्ब्रामा माकम् प्रसादाद बरा! महारः ज्योतिषाप्रमाः सबैविका जनताम आ । वि॒ऽत्राभ्य॑ । प॒रि॒ऽप॑ः । नमसि | सम्| रम | च॒तस्य॑ । ति॒ष्ठ॒मं । बृह॑स्पते । [मम् । ब॒मित्रऽदम्म॑नम् ।ऽन॑म् । गा॒ऽभिद॑म् अ॒ऽविद॑म् ॥ ३ ॥ मे० प्राविसि परियो बृहनम् रासो इन्चारं बेदम् सम् ॥ ३५ १. वि. ११.