पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११५ मा अर्ध । विभि॑िद॒मान् । अ॒भि । ओज॑सा क्रिम् | बुवा । भवत्। का। रोद॑सी इलें । अ॒प॑ण॒त् । अ॒स्य॒ । स॒मना॑ । प्र | चुरे ॥ अद्वैत । अ॒न्यम् | | | ईम् । यत सः । ए॒न॒म् | रु॒द्र्चत् । दे॒वः । देवम् स॒त्यम | इन्द्र॑न् । स॒पः ॥ इन्दुः ॥ २ ॥ बेहोसिमान्पन्न, फिमि:" (लिव ३,२१ ) इवि कुषमाम तत्वदर्थ अम्बना बरीच न्मभूमः शिम् ॥ ३ ॥ साकं ज्ञातः क्रतु॑ना साकमोज॑सा ववक्षिय साकं वृद्धो बीयैः सासहिषो विच॑र्षणिः । दाता शर्षः स्तुव॒ते काम्यं तु सैने सभव दे॒वो दे॒वं स॒त्यमिन्द्रं स॒त्य इन्सु॑ः ॥ ३ ॥ J स॒षम् । जा॒तः । ऋतु॑ना । स॒ जोज॑सा । कम् । वृद्धः । वी॒र्यैः । महिः । सृधैः । चिऊच॑र्षणिः || ङ्कान १ बर्थः । स्तु॒श॒ते । काम्पैम् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् | इन्द्र॑म् स॒ल्पः इन्द्रं॒ः ॥ ३ ॥ । बेट० प्रज्ञान प्रातः स्वं सबै काव् बहुति सह बौखोडा जून को टि बासाइवि तून प्रत्ययः शमशः बने आप धनं दावेशि ॥ ३ ॥ तव स्पर्धे नृतोऽप॑ इन्द्र प्रय॒मं पूष्य॑ दि॒वि अ॒वाच्यै कृतम् ॥ यद् दे॒वस्प॒ शत्र॑सा॒ा आरं अर्स रिणन्नपः । सुव॒द् त्रिच॑म॒म्पादे॑न॒मज॑सा वि॒दा ब्र॒तम॑तुवि॒दादिष॑म् ॥ ४ ॥ I तत्र॑ । म्पत् । नर्य॑म् । नृ॒तो॒ इनँ । अर्पः इ॒न्द्र | प्रि॒यमम् | पुर्व्यम्। दि॒ष 1प्र॒श्वान्म॑न् । कृ॒तम् । चढ् । दे॒वस्य॑ । सर्वसाः ॥ प्र वरिगाः | वसु॑म् | न् । अ॒पः । भुइँद । विच॑म् अ॒भि । अदे॑वम् ओोम॑सा । वि॒दाय उर्ज॑म् ऋ॒तः ऽय॑तुः । वि॒दाथ् | इष॑म् ॥४॥ बेटल एण्ड नर्बम नेवः कर्मका' दिवि वियवस्य मम प्रथम प्रवासू व्यवसि ● उद् त्वम् देवय बलगम असिवा रंग मि शतकः कथयों इस ॥ ॥ इति द्वितीबाइके ब 1. 'A'. नास्तिको १. शत्रु वि ३.