पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्यामः ति॒ यस्य॒ गावो यस्य ग्रामा यस्य विश्वे॒ रथा॑सः । पः सूर्य व उपसँ जान यो अर्पा नेता म्र जैनास इन्ः ॥ ७ ॥ ११०३ । प्रदिशि | स्पं । गावः । यस्मै प्राम: स्। सः । ग्रः ॥ सूर्य॑म् । थ. | उ॒षस॑म् | जाने | ः ॥ अ॒पाम् । ने॒ता | सः | बनाः | इन्द॑ः ॥ ७ ॥ वटको शिपष्टमिति ॥ ॥ यंक्रन्द॑सी परेऽव॑ उ॒मप॑ अ॒भिः । समानं चि॑द् रथ॑मानस्य॒मा ना होने स ज॑नास॒ इन्द्र॑ः ॥ ८ ॥ म्वि॒ये॑ते॒ इस वि॒ऽह्ये॑ते । परै अरे । उमः। अ॒मित्रः ॥ स॒मानम् । चि॒त् ॥ रच॑म् ऋ॒तस्य॒ऽवा॑सो मा हजेते इति॑ । सः १ जनास॒ः । इन्द्र॑ः ॥८॥ | मेटमेने मामाइति एवम् रा त्यये बाइकें। एक इन्द्रायस् भन्यनो नामा होनेछन् इन्द्रम् इटि ॥ ॥ अस्मा॒ान ऋ॒ते नि॒जय॑न्ते॒ जना॑प॒ो पं यु॒भ्य॑माना॒ा अव॑से॒ हव॑न्ते । यो विश्व॑स्य प्रति॒मानं॑ च॒भूत्र यो अच्युतच्युताइन् ॥ ९ ॥ यस्मा॑त्न | तेजप॑न्ते। जनसः । एम् | यु॒भ्य॑मानाः । अव॑से । इव॑न्ते । यः । विश्व॑स्य । अ॒ति॒ऽमान॑म् । च॒मूर्ण यः अ॒प्यूत॒ऽयु | सः | अनामः | इन्हेंः ॥ ९ ॥ ० ना यः शश्व॑नो॒ मधेनो॒ ब्रुवा॑ना॒नय॑न्पमाना॒वा॑ ज॒मानं॑ । यः सर्व॑ते॒ नमुद्रति नृभ्यां यो दहन्ना म ज॑नाम॒ इन्द्र॑ः ॥ १० ॥ यः । शश्व॑नः । महि॑ । एन॑ः । दर्षानान | अन्यमानान्। श। ज॒धान॑ । यः । कार्धते । अतुति | शुभ्याम् । पः | दस्यः च॒न्ता | सः | जनाम॒ः इन्द्र॑ः ॥१०॥ 3. पारिव