पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८२ समाने पः ॥ ए॒त्वा । अति॑िम् । अरि॑िणान् ॥ अ॒स | सिन् । यः । गाः । उदयात्। पः । अस्मैनोः अ॒न्तः । अ॒ जाने । म | सम | सः दिया कि बलस्वार्ज बेन्जनयूजः मङ्मामेषु ॥ १ ॥ येने॒मा विश्वा॒ा व्यज॑ना कुलानि यो दामं वर्णमर्थ गुद्दाऽकेः ॥ शत्रुमीच॒ यो ज॑म॒वाँ द॒माद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑ः ॥ ४ ॥ येन॑ व॒मा । विश्व] 1 व्या । कृ॒तानिँ । पः । दार्सम वर्गम्। अर्धरम् । गुहा॑ । चरित्यः । स॒प्नीऽवे॑व । यः । जि॒गी॒वाम् | स॒म् | आद॑त् । व॒र्यः | पुढानि॑ ॥ मः | बाः । इन्द्र॑ ॥४॥ बेवानि इलानि - बसुरं बलविवाहम् नरम् गुहाची करोति । इन मन्दिअवधि विनाशयति पोषणविधिति ये स्मा॑ पृच्छन्ति॒ि का सेति॑ घृ॒रमा॑ अ॒स्ये॑नम् । सो अर्थः पुष्टीचा मनाति॒ यद॑स्मै पत्त॒ स ज॑नाम॒ इन्द्र॑ः ॥ ५ ॥ व्यम् । पृच्छन्ति। कुड़े । सः॥ इति । म् ॥ उ॒त | ईम् | बाहुः ॥ न | ए॒षः । जस्ति॒ | इति॑ । ए॒नम् | सः । अ॒र्पः 1 पुष्टीः । विज॑ःऽदय । आा। मिनाति । अत् । अस्। धतु सः बनासः | इन्द्रः ॥ ५ ॥ बेरे इस पृच्छन्तिरम् सः इन काः बचा की दक्षिणो मिति अमेत् ५ ॥ 'इवि द्विवीबाहकेन्याले सहमी वर्ग । [26 धा। च॒वस्य॑ | बनाः | इन्ः ॥ ३ ॥ यो र॒धर्म॑ चोदि॒ता यः कृ॒ष्ठस्य॒ यो अ॒ह्मणो नाष॑मानस्प कोर: । यु॒क्तव्यो॒ो यो॑ऽनि॒ता म॑भि॒प्र सनस्प॒ स ज॑नास॒ इन्द्र॑ः ॥ ६ ॥ यः । ए॒त्रस्यै | चो॒ोहि॑ता । यः । कुशस्यै | सः || नाचमानस्य | करेः । फः । सः 1 [वि॒ता । सुचि॒त्रः स॒तऽसमस्य | सः । ज॒नास॒ः । इन्द्र॑ः ॥ ६ ॥ भने मान्यः सुतसोमण रकः सुदुः ॥ ६ ॥ वस्तु वः १. युगादि पिन अनुसार विसर्प .. ●. पुरि नं...