पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरे मम्मे (3,3,49% ए॒षः स्तोमो॑ मरुतो॒ नम॑स्वान् हुदा तटो मन॑सा धायि देवाः । उप॒मा वा॑त॒ मन॑सा जुषाणा पूर्य हि झा नम॑स॒ इद् बुधाः ॥ २ ॥ प॒षः । अ॒ः । श्म॑ः । अ॒छल॒ः । नम॑स्वान् हुदा । शहः | मन॑सा । धाप | दे॒वाः | उप॑ । हुँन् । शा| याव॒ मन॑सा । पराणाः | यम् | | १५ | नम॑सः । इद। बुधाः ॥२॥ 1 ' 1 अस्य 1-38 ट० एषः मामलोमः मक्तमान अम्म देवा' या कवि हमे एलोम उपजा गच्च मनमा बमाबाः यूगम् वविधरः ॥ १ ॥ स्तुशास नो म॒रुतो॑ मृळयन्तृत स्तुतो म॒घवा शंभ॑विष्ठः । ऊर्ध्वा नंः सन्तु क्रोम्या बना॒न्पहा॑नि॒ विश्वा॑ भरुतो ग्रिपा ॥ ३ ॥ | शमऽर्मविष्ठः । स्तु॒तासैः । नः॒ । म॒रुत॑. 1 मृ॒यन्तु । उत | स्तुतः | ऊर्ध्वो वः स॒त्तु क़ौम्पा । अनौनि । अनि । त्रिो मतगषा ॥ ३ ॥ पेट० स्थान सुवन्तु अपवित कृषिः अयोगमन् कमभीवायि भरण्यानि सर्वेन्दपि सु . हे नवतः | अवां रामस्तु । ३४ अ॒स्माद॒हं त॑वि॒षादी॑ष॑माण॒ इन्द्रा॑द् थि॒या म॑रुतो॒ रेज॑मानः । युष्मम्यं॑ ह॒व्या निशि॑तान्यासन् तान्य॒ारे च॑कुमा मृ॒त नः ॥ ४ ॥ अ॒स्मात् । आ॒हम् | ह॒वि॒षात् । च॑मानः इन्द्रा॑त् । मि॒या । मरुतः । इंजमानः | युष्य॑म् इ॒म्या | निशैितानि । आम॒न् | तानि॑ और । चुकुम । मृ १ ः ॥१॥ 1 अस्माका इन्द्रात् भाम् भवान् नमानः हे महतः कम्मरक्षा सि गुन्हयात सेवाणि शासन निर्मा यस्मात्यावीमान् ॥ येन॒ माना॑माच॒नय॑न् उ॒स्रा व्यु॑ष्टिषु शरैमा शश्व॑तीनाम् ॥ धामि॒ स्थवि॑रः महोदाः ॥ ५ ॥ 1 येने । मानसः । चि॒ितये॑न्तं वाः | विधि वैसा । शतनाम् । मः ॥ नः॒ः ॥ प॒कुत्ऽमैः । वृषभु | अर्थः । षः | उमः | 1 १.१. | यत्रैरः ॥ इ॒ऽऽदाः ॥ ५ ॥