पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०. मे ४ ] १०१५] अरे कृण्वन्तु बे सम॒ग्निमि॑न्भ पु॒रः । ठत्र॒मृत॑स्य॒ येन॑ य॒शं में ननवावहै ॥४॥ अर॑न् । कुण्वन्तु | बेदम् सम् | अन्।ि हन्धताम् । पुरः । वत्र॑ ॥ अ॒मृत॑स्य । चैत॑नम् । य॒ज्ञम् । ते | तनबावड़े ॥ ४ ॥ बेड:-५३) इति । बेडमा म अवधि तुम् ॥ ७॥ | शिषे वसु॒पते॒ मम॑नां॒ त्वं मि॒त्राण मित्रपते॒ घेवः॑ः । इन्द्र॒ त्वं स॒रुत्रुभिः॒ः सं म॑द॒स्वाध आन ॥ ५ ॥ वसू॑नाम् | त्वम् । मि॒त्राणम् मित्र पते। बड़े: 1 इन्द्र॑ ॥ न्याम् ॥ स॒हत्ऽमि॑ः । सन् | अर्थ अशान । ऋ॒तुऽया | ह॒वीणि॑ ॥ ५॥ मेट'इं| मित्र/मन्वय पि मर्म सैकारं कुछ। तद्नम्तन्काइदिप्रकर्षण इति ॥ ५ ॥ इतिः॥ त्यो [२०१] मैत्रायणिनिर्मा, विनो महानिष्ट वि शर्ते व पुना नम॑साहमि स॒तेन॑ मिधे सुम॒ति गुराणम् । राणवा॑ मरुतो वे॒द्याभि॒र्ध्न हे भय वि मु॑ध्व॒मन् ॥ १॥ प्रति॑ । च॒ः । ए॒ना । नम॑सा । अक्षम मि सुने। म सुतम् । राणम् । । मरुतः । वि॒षा । नि | हुन्ः | घृ॒त्त | वि। मच॒ष्य॒म् । अर्थान् ॥ १ ॥ । लाए शानिन्द्रः सोमबिमः । महतः खुवाद || श्रुते नमा विधानपनि श्रीलात्मा पुरस् प्रतिभ्यः (४,५४-५५) म मान एमि मान्म शनैम ममस्कान सुवचमेनपाचे शोभमानाम- माम् | हे मरुनः मम्मीवामिः स्तुतिभिः पुष्पदीयं कोई वि अथ राजमार्च निमुन्यम् अश्वान् ॥ 1 ॥ 1-1.३... ७. नास्ति' ६८.