पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५२२ आणायश्विना दी सोमवाय शिः प्रत्यैरयतम् । त्या॒ष्ट्रं यन् द॑सावपिक॒भ्य॑ धाम् ॥ २२ ॥ 1 | | | अम्। शिः। प्रति स्तम् । तः | वा॒ाम्। मधु॑ ॥ प्र । त्यम् त् । अ॒क्ष्य॑म् वा॒ाम् ॥ २२ ॥ स्वामदेव नः पुने 'अरे' । स्वाद अनि रजतम् । उपमन्ती सुधा आठवन्यामिरवर्धः । बामपुषाम्याम् मधु मध्यावं बोन श्रावनाम श्म आत्मनः क्यचू' (३१.८ ) इति प्रदा जय रामभावत: (१९) इति गया सत्यम्, हव छषयोछिन् । व्देष्व् स्वादयुम्न.११६,१) इति बउ लाष्ट्रम् ष्ट्र रहस्यादवा स्वशायमेन दिवः | 1] अभिकाजम्मु कपिः। व्यथा व सत्त्ववेद्र उच्चवे, अजूण वद्वान् शाणात मिसिं अजूण धनुकत्र हवेश कई विडोरिय मेनोम्वन्डिर: (४, १४ ) इति ॥ २२ ॥ । बेट० अर्व पुलिस किया प्रायदत्तम्। "वः दुशम्याम्' मध्यावंपी छन् सत्यवानून नयी प्रोवा" शिरम" अयोवस्कासन्धानम सन् अपेकशिरसः" द् पाचभूर्व इति ॥ २२ ॥ अश्वि मुगल'नएसन इत्यत्रोमान्सबम् सपन: प्रभाव दर्शन हभ्यत्नाने महर्षने वबम्ब सम्बन्धि शिरः प्रति पुरवतम् प्रत्यत्तम् । षे मानुष गिरः विभागाइमेज सिरसा समृषि समबोधवतमिस्टः । मधुविश्वामीति पुरा हुने प्रतिज्ञा या दाम् युगम्बों मे सत्यमाश्मन इच्छन् मधुमपुरियाम् त्वाम् एष्ट्रमिन्द्रो मांची! म्युयोः वयम् शिशिरमः प्रग पुमःयलभू विद्यालय प्रायोः ॥ २२ ॥ सद कवी मूमतिमा के वो वाभियों अश्विना प्राव॑तं मे । अ॒स्मे रूपिं जा॑सत्या बृहन्त॑मपत्साचं श्रुत्यै रसभाम् || १३ || १.२.१..... . ८. को 91. महरित .१२. कि. सिरसा प्रतियो 1-t. wies f¹.². 3. वि