पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

234 I मुह हे दला!दाम्णि सन्माइ स्वयंतिमसवाम्म अतुम्ही वाचलमेशाम करने अन्चितम् समता अपुरवतम् मित्रो नाम कुमारीम्बी कमिि आवाम माम् निःई अपित ॥ २० ॥ इति अवमाडे अमान्याचे बोहोचः ॥ यं वृणा वन्ते दु॒हन्ता॒ मनु॑षाय दना । अ॒भि दस्युँ रेणा वम॑न्तो॒रु ज्योति॑कयुग़र्या॑य ॥ २१ ॥ यम॑म् | नृके॑ण । | बर्पन्ता । इष॑म् | दुहुन्र्ता | मनु॑षय | बा | अ॒मि | दस्यु॑म् | बकैलेण | धर्म॑न्ता । त॒ ज्योति॑ च॒ऋषु । जायद ॥ २१ ॥ ० समा प्रदर्शनार्थम् वादियाम्पस कवि है तान्ती उपन्यास (तु. २,०)।तुलाइ बृहयुदक । मध्देम्बृथ्वम् बृहन्ता शान्तौ मनुदान अनुसन्मोः पयः । अनुमानोयोग हेला (१,११२, १७) इनिअनुदापि अनुष्यपर्यवः । बजावित्रा पन् र मनुष्यस्वापण दत्वम् चामायै नः पित्यादिकम् । बक नाम ज्योतिषा था। अमिमन्ता'त' २,१९) इवि बघण्टक पिस्सी- मानज्योनिमः कृतवन्तौ कुवाम् आयोग कास्पानीज । वपनवृष्टिदो- इस्दनमः कर्मसिहाप्रभानौलानामनुप्रार्थमित्यर्थः। बा अभि स्युमिति इस्युशब्देनोपडक्षणत्वाद" उज्यते। वरना महान् बृहन्योतिः शब्देनापि सुनिमिति मात्वाद् महको नामविस्तीर्ण सुशिक्ष बायः ॥ २१ ॥ विडयम काननूमिं [१] मस्ती मे दस्तु"आनन्दुमोति पकडु १.. ॥ २१ ॥ मुलधाम मोवी अश कः देश बदम् वामपन्थाइम मन्त्रनामैवम् । कारण दुहन्ता सेवा क्षारयन्ती तथा स्वम् उपपकारिणम् कसुरपिसाचा- दिकम् कुरेशबरो नाममा अभि घमंन्ता एवं कर्म युवा विस्तीर्णे ज्योतिः स्वः माहात्म्यम् वपुः २१ 1. www. • प्र. ... 4.बि. ..१२.१३ वृद्धि