पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [अ १ अ५ व १८. सहिदि तेन तृप्तः सूर्यो वृष्टि करोति । तथा ऋतज्ञाः मतं यज्ञं जानन्वोऽङ्किरसः रायः थलनाम्नाऽसुरेणापहृतस्य गोरूपस्य धनस्य द्वाराणि गमनमार्गान् अजानन् त्वयां शावयन्तः | त्यत्साध्येन यागेन मी इन्द्रो गवामन्चेषणाय सरम देवशुनी प्रेपितवान् । सा च सरमा गर्वा स्थानमत्रगत्येन्जस्य न्यवेदयत् । इन्द्रश्च सामकिसो गाः प्रापयत् । अत एकत्सर्वे स्वमेव कृतवान् । अङ्गिरोभ्यः सकाशात् गव्यम् गवि भवम् स्ळ्हम् स्थूलम् | बहुलमित्यर्थः । एवंविधं पोलक्षणम् ऊर्वम् अन्नम् सरमा देवशुनी विद्वत् अलभत क्म् इत्येत्पादपूरणम् येन नु येन दि गयेन मानुषी विट् मनोः सम्बन्धिनी प्रजा भोजते इवानी भुके, तव्यमपि परम्परथा- ग्निदेव करोति ॥ ८ ॥ आ ये॑ विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । म॒ह्वा म॒हद्भैः पृथि॒वी वि त॑स्थे मा॒ाता पुत्रैरदि॑ति॒र्धाय॑से॒ वेः ॥९॥ आ । ये । वि॒िश्वा॑ ॥ सु॒ऽअ॒प॒त्थानि॑ । त॒स्थुः 1 कृ॒ण्वा॒नासः॑ः । अ॒मृत॒ऽत्वाय॑ । गा॒तुम् । म॒ह्ना । म॒हत्ऽमि॑ः। पृथि॒व । वि । त॒स्ये॒ मा॒ता । पु॒त्रैः। अदि॑ति॑िः । धाय॑से॥ वेरिति॒ वेः ॥ ९ ॥ F ये असिः "विश्वा बहूनि धनानि स्वपन्यानि सोभनेर पत्यैः सहितानि आ तस्थुः स्थिताः संभाववन्त इत्यर्थः । ष्वानासः कुर्वन्तः । अमृतन्वाय भविद्यमानं मृतत्वं यस सोऽमृतत्वोऽग्निः तदर्भम् । गातृम् 'गायविर्घ चिकर्मा ( तू, निष ३, १४ ) | गानं गातुः स्तुतिः । वाम् । पेऽद्भिरसोऽग्निम् भा स्तुवन्तो पनि धनानि शोभनादि चापत्यानि लब्धवन्त इत्यथैः । यच्नुश्रुतेस्तच्छन्दोऽध्याहार्यः । तेषाम् मद्दा माहात्म्येन । वव्यसाईनेत्यर्थः । सहस्पिजनना विभिएरमैनुष्याणाम् । पृथिव तस्ये विविध सांसाथि मनुष्याणां महद्भिः सस्पजननादिभिरपरकशेवीत्यर्थः । अखिो दि इन्द्रसरसनात् वृष्टेः कर्तारः । वशवाय ससजननादयः । न केरला पृथिवी कि वह माता पुणे. अदिनिः देवमाठा चाविधिःःः सहदेवा अपि हि यम् मनुष्याणामुपकुर्वन्ति दिवसा प्रसादेन । देवोपकारस्य धर्मायत्तत्वात् धर्मख च दृष्टशवतत्वात् 'टेसांफर्तृत्वा' । मिथै उनमंहद्भिः उपकारैविध्ये उच्यते। भायस भेड़ पाने मान्यपयभाधाहुविधाबाट सेः देवान्, प्रति गन्तुः शातुर्बामेः । सस्यन्ननन्तायुपकाराभावे हि यागो न शक्यते कर्तुए। “यागाभागे च नाग्निहुवीः पिपेन्' । अव एवमुध्यते धायसे वेः इति ॥ ९ ॥ पंङ्कट० आ तालुः वे विश्वानि स्वावननिमितानि कर्माणि उन्ठ मृवायसिदपये मार्गन्। अश्यम्तम् महद्भिः चैश्यिम् वृधियो भियमाणा निविष्टये, माटा मनुः श्रीराग्ने: पानाथ से भी पायपि मिल ॥ ९ ॥ मुद्र० मे भादित्याः अमृतचाय भमरणसिद्धये गानुभू मार्गमुपायम् २०णनाः नुर्बाणाः विश्वा सर्वाणि सरयानि शोभनाम्यवहेनुभूतानि चमुरामपटूर्तियाजावावियाकामया 1. २.२. टियम् [वि.] ३.भाः ति. ४. भि. १६. ●वि. ८.८. नाभि अ. 31. gads: f¹. 1. aft'. 11. *84 %. ५... 10. म