पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ७२ मे ८ ] मुद्गल० हे अग्ने ! वयुनानि सर्वाणि शवव्यानि विद्वान् जान॑स्त्वम् क्षितीनाम् यजमानलक्षणानां प्रजानाम् जीवसे जीवितुम् शुरुधः क्षुद्रुपकस्य शोकस्य रोधयिनीरिपोऽधानि आनुषकू अनुपक्तं संवर्त यथा भवति तथा विधाः विधेदि कुविंस्यर्थः । एवं यजमानानू बहसमृद्वान् कृत्वाऽनन्तरम् हबिर्बाद् वैदेवेभ्यः प्रत्तं विवेहन् दूतः अभव. देधानां दूतो भवसि । कोदशस्त्वम् । अन्तर्विद्वान् द्यावापृथिव्योर्मध्ये जानन् । किं जानन् । अध्वनः मार्गान् | कोशान् । देवयानान् देवा यैर्मार्गन्ति गच्छन्ति ताञ्जनश्चित्यर्थः । अतन्त्रः पुनः पुन र्हविवेइनेऽप्यनकसः ॥ ७ ॥ स्व॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्य॑त॒ज्ञा अ॑जानन् । वि॒दद् गव्यं॑ स॒रमा॑ इ॒ळ्हमू॒वै येता॒ नु ते॒ मानु॑पी भोज॑ते॒ विट् ॥ ८ ॥ सु॒ऽआ॒ध्य॑ः । दि॒वः । आ । स॒प्त ॥ य॒ह्वीः । रा॒यः । दुरैः । वि । ऋऋ॒त॒ऽज्ञाः । अजा॒न॒न् । वि॒दत् । गव्य॑म् । स॒रमा॑ । इ॒हम् | ऊर्वम् | येन॑ | नु | क॒म् । मानु॑षी | भोज॑ते । विट् ॥ ८॥ । ५३१ स्कन्द० स्वाध्यः शोभनमाध्यानं येषां ते स्वाध्यः कल्याणचित्ताः । के चे अङ्गिरसः । श्रुत एतत् । उत्तरस्यार्धस्य भियत्वेऽनाग्नेयत्वप्रज्ञा अङ्गिरस मुक्त्वाऽन्येन सह एकवाक्यताया असम्भवात्। दिवः आ सप्त यहीः पुशब्दोऽय तत्प्रभृत्युपलक्षणार्यो दृष्टम्यः आकारो भर्या दायाम् 1 'यह्वः' (निश्र ३,३) इति महब्राम | मर्यादया एप्रभुवीन् सह लोकान् | रायः दुरः धनस्य द्वाराणि यैर्धनं लभ्यते तानि | ऋतज्ञाः अवस्य यज्ञस्य शाताः वि अजानन् मग्निप्रसादादेव विज्ञातवन्तः । प्राप्तवन्त इत्यर्थः। भरणोचरकालं घुप्रभृतीन् सप्त लोकान् प्राक्षवन्तः । जीवन्तोऽपि धनं रूधवन्त इत्यर्थः । कतमे उच्यते विदत् गन्यम् इत्यादि । अत्रैकवाक्यताप्रसिद्धयर्थ यैः प्रेषितेत्यध्याहार्यम् । यैः प्रेमिवा पणिभिरपद्धं विद्वत् शातंत्रती हब्धवती वा| गये गोसमूहम् । सरना नाम देवझुनी। दृळ्हम् तम्। 'उर्वान् दयन्त गोनाम् ( ऋ ७,१६, ५ ), 'त एवमूर्व वि भजन्त गोनाम् (१०,१०८५८) इत्यादी दर्शना चूर्वशब्दः समूहवचनः । समूहम् । बहुविस्तीर्ण वेत्यर्थः । येन हेतुना | तु इति पदपूरणः | बम् सुखम् । मानुपी मनुष्येषु भवा । भोजरो उपभुके । बिंदू मनुष्यजातिः । देबगबीनां हि प्रसादेन मनुष्यजाति: मुखमनुभुइके मनुष्पगबीनां देवगवीमभवत्वात् कामदुघरवाश देवगवीनां सर्वसुखानां तत्प्रभवत्वात् ॥ ८ ॥ सुकर्माण: दिवः सकाशावसुरपुरं प्रत्यामताः रात बहती." गोधनस्य दुरः" अभिसः वि अजानन् । पणिभिरपहूढानौ गवामानयनाय सप्त मार्गानधानन्। वाम नामदेवर महान्वं गोसद्धम् | येन सङ्केन "कम् सुखम्" मानुषी विद् उपगुथे भने कर्मणा तथा

  • ffl* 11

मुशल० स्वाभ्यः शोभनकर्मपुका: दहीः महायः सप्त गङ्गायाः सस नाथा दिव. पुकात् श्रा मागाव भूपों मजद्दन्तीति शेषः : हे भग्ने! ग्वधा नद्यात्वया स्थापिताः । भग्नौ होने ३ 1. भानुषत मूको २ 1. मशी: ४ ५ सयै: मूडो. 4. मास्ति वि. ७-७. नास्ति म ८. "कोवि.वि. पं. 11. दूरः पता बिभि पं. १४. कुईन्स दि. भ न् कु १२ तथा दि १३-१३. मारिि