पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु१, म ९ ] प्रथम मण्डलम् स्कन्द० यत् इति व्यत्ययेन नपुंसकता । पम् इय इविलक्षणायालाय नृपतिम् मनुष्याणां स्वामिनम् तेज दीसिलक्षणम् आ आनट् मर्यादया ध्यानोति । यो हविस्थ मर्यादया दीप्यत इत्यर्थं | यच्छन्दात्तच्छन्दोऽध्याद्दार्य । स शुचि रेत उदकम् | कृतमत् । उच्यते: निषितम् द्यौ अभीके धौरिति पार्थे प्रथमा । 'अभीके ( निघ ३,०९) इत्यासक्रनाम । यदादित्यर- रिमभिराहृत्य दिव समीपे निषिक्त स्थापितम् । आगामिवृष्टिलक्षणमित्यर्थ । न च तदेव केवल्म् । किं तहि । अभि शर्धम् बलमुत्साह था । कीदृशम् | अन्वयम् भगम् । युवानम् वरुणञ्चपुरम् | स्वाध्यम् कल्याणचितम् । जनयत् जनयत्वस्माकम् । सूदयत् च सूदय- तिरत्र सरकारार्थ | सस्करोतु च ॥ ८ ॥ वेङ्कट आभिमुख्येन अभोति यत् तेन 'नृपतिम् अन्नाय अन जेतुम् । वाध्याम्' शुचि रेत मया निषितम् निपिञवश्च मम द्योतमामोऽग्नि समीप आसीत् | अथ अति वेग- दम्तम् अवयरक्षित वरुण सुकर्माण पुन अनयतु सूदयतु च शत्रून् तन्मुखेनेति ॥ ८ ॥ मुगल० अग्ने यत् ते नृपतिम् नृणमूलिजा पालक यजमानम् आ आनट् जाठर रूपेण समन्तात् व्यामोति । किमर्थम् । दुपे अाय । कीदृशम् । शुचि शुद्धम् द्यौ दोप्तम् । तेन के सा परिपकमधरसरूपम् रेत वीर्य॑म् अगोंके अभ्यते अभिग्रतेऽभिप्राप्ते गर्भस्थाने निपिचिम् नितरा सिकम् अग्नि ब्रक्ष्यमाणगुण विशिष्टपुत्ररूपेण वनगत् जनयतु । शर्धम् बलवन्तम् अनवयम् व्यवधरहितम् गुवानम् वरुणम् । जरारहितमित्यर्थ । स्वाभ्यम् शोभनफर्माणम् । उत्पन्न मुत्रम् सूदयत् च यागादिकर्मसु प्रेरयतु च ॥ ८ ॥ मनो॒ न योऽध॑नः स॒द्य एत्येक॑ स॒त्रा सूरो बस्व॑ ईशे । राजा॑ना मि॒त्रावरु॑णा सुपाणी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥ ९ ॥ मन॑ । न ।्य । अध्ये॑न । स॒द्य | एति॑ । एक॑ । स॒त्रा | सू । । । राजा॑ना । मि॒त्र'च॒रु॑गा । सु॒प॒णी इति॑ सु॒ऽप॒ाणी गोषु॑ । प्रि॒यम् । अ॒मृत॑ग् ॥ रक्ष॑माणा ॥ ९ ॥ ५२५ स्कन्द० मन हून य अग्मि अध्जन देवलोकमार्गान् सद्य एति, शोघ्र गच्छतीस्वयें । एक वसना सदा सूर सूर्याश यव धनस ईथे ईंटे। यच्छदात् वच्छन्द्रोऽध्याद्वायं । स राशन दीसौ मित्रावरुणा सुराणी गोषु सर्वलोकप्रिय पपआख्यम् अमृतम् वृष्टिर रक्षमाणा साकाङ्क्षत्वादस्मदर्थं यजलिति वाक्यशेष | प्रदर्शनार्थज्ञान मित्रावरुणयोमँद्दणम् । सर्वदेवता यजत्वित्यर्थ ॥ ९ ॥ बेट० शीघ्रगमन व य दिव्यान मार्गान शीघ्र गच्छतिस एक स्वयमन 'सूर्य धनस्य 'सत्यम्'ईश्वरो भवति । तथा राजानी मिनावरणौ सुराणी गोषु प्रियम् पय रक्षमाणो भवत श्रीणिठावन्निनेति ॥ ९ ॥ ३ कि च विश्र'कु ल रूप ७पर्णा विग्रेना कु २ नास्ति कु 1-1. टिवम् वि ५ मा पूरण भूको ६-६ युद्धस्य सदाम्, वि R