पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ १, अ५, व १३. हे अग्ने! द्विवर्शः द्वयोर्मध्यमोत्तम स्थानयोवृदितो वर्धिवस्त्वम् नयः भन्नम् वर्षो वर्धयैव । सरथम्, स्पेन सहितं युयुत्सुम् यम् पुरुषम् जुनासि युद्धे प्रेरयति स पुरुषः राया धनेन यासत् सङ्गच्छते ॥ ६ ॥ अ॒ग्न वि॑िश्वा॑ अ॒भि पृक्ष॑ः सचन्ते समु॒द्रं न स॒वत॑ः स॒प्त य॒ह्वीः । न जा॒ामिभि॒षि॑ि चि॑िकिते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑ति चिक॒त्वान् ॥ ७ ॥ अ॒ग्निन् । विश्वा॑ः। अ॒भि । पृक्ष॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् | न । ए॒वत॑ः । स॒प्त १ य॒ह्वीः ॥ न 1 जा॒ाभि॑ऽभि॑ः। वि । चि॒क॒ते । वच॑ः । नः॒ः । वि॒दाः । दे॒वेषु॑॑ । प्रऽम॑तिन् । चि॒त्वान् ॥ ७ ॥ 1 स्कन्द० अग्निम् त्वाम् विश्वाः सर्वाः वृक्षः सर्वाप्यन्यदेवत्यान्यपि इविक्षणानि भन्नानि अभि सचन्ते सपतिर्गतिक्रमों ( तु. निघ २,१४ ) । हूयमानान्यभिगच्छन्ति । कथम् । समुद्रम् न स्रवतः स्यत्ययेणात्र पुँल्लिङ्गवा । सनुमिक स्वत्रन्त्यो नद्यः 1 सप्त गद्गाद्याः ॥ यह्वीः महत्यः । किञ्च न जामिभिः सजातीयैः कि चिकितै विज्ञायते दयः अन्नम्न अस्माकम् । अल्पत्यादयाममस्माकम् तत् यहु ददत् प्रख्यातं घुर्विश्यर्थः । किन विदाः विद्धि जानीहि । शृष्मित्यर्थः । देवेषु निर्धारण ए॒षा सप्तमी । देवानां मध्ये मन्यतिरचेतिकर्मा ( तु निघ ३,१४ ) | प्रो स्तुतिम् । चिकित्वान् शत्रर्थे सुः | जानन् भृतीनां भक्तताम् ॥ ७ ॥ प्रमतिम् घेङ्कट० अग्निस् विश्वानि दवपि अभि सचन्ते समुद्रम् इव मद्दत्यः सप्त नयः ॥ म बन्धुभिः' विज्ञायते अश्चमल्पस्वात्, अस्माकम्। तथा सति बग्ने ! प्रज्ञापय देवेषु खस्माकं बभिकाधिणीं बुद्धि ज्ञानविति ॥ ७ ॥ मुद्गल० विश्वाः वृक्षः चस्युभेदाशादीनि सर्वाण्यचानि अग्निम् अङ्गनादिगुणयुक्तम् एनम् अभि सचन्तॆ नाभिमुण्येन समययन्ति प्राप्नुवन्ति । दृष्टान्तः | सवता समुद्रम् न यथा सयन्थ्यो नद्यः समुद्रम भिगच्छन्ति तद्वत् ॥ कोद्दयो नद्यः । राप्त सप्तसङ्ख्याकाः 'इमं मे गज्ञे ( ऋ. १०,७९,५) इत्यायः ॥ यश्चौः मद्दत्यः । जामिभिः जमन्ति एक पास भुअत इति जामयो बेवास्तैः नः दीपम बयः अग्नम्नविचिकते न ज्ञायते । वेभ्यो दातुमस्माकम प्रभूतं नाहतोति भाव । भतो हे आनें! त्वम् दवेषु धनपति प्रमति प्रकर्पण मननीयं धनम् विदित्वान् अच्छद विदाः अमान्ये लम्भव ॥ ७ ॥ आ यदि नृपति तेज आनटू छुचि रेतो निर्पिक्त धौर॒भीके । अ॒ग्निः शर्ध॑मनव॒धं युवा॑नं॑ स्मा॒ध्यं॑ जनयत् सु॒दय॑च्च ॥ ८ ॥ आ । यत् ॥ इ॒वे । नृ॒ऽपति॑म् ॥ तेज॑ः | आनंदू । शुचि । रेतः । निऽसिकंम् । चौः अ॒भीकै । अ॒ग्निः । धैम् । अ॒न॒य॒षम् । युवा॑नम् । स॒ऽअ॒भ्य॑म् | ज॒न॒गत् । सु॒दय॑त् । च॒ ॥ ८ ॥ 1. देव .. २. नाहित ५. बुद्धिमि. v. from fi*. ५.