पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ५, व १५ अथवैधमन्यथा उत्तरस्थाधंच॑स्याथेयोनना । चपुरिति सामर्थ्याहैवाना प्रतिनिर्देश | कृतवन्तो देना। दिवो बृहतो गातु हौंषि गृहीत्वा महान्त लोक प्रति गन्तारम् । कम् । सामर्थ्यांदुग्निम् । अस्मे अस्माक मनुष्याणामर्थाय किस अद्द स्वर्निविदु केतुमुखा । घिविदुरिति विन्दा लाभार्थस्यैद रूपम् । 'उसा' ( निघ १, ५ ) इति रश्मिनाम | अहश्यादित्यश्च रश्मयश्च, अग्निप्रसादेन केतु प्रज्ञान प्रकाशरूपता लब्धान्त इत्यर्थ ॥ २ ॥ ५२० वेङ्कट० महान्तम् अपि पितर अमाक स्तोमै शिलोच्चयम् अनन् महता शब्देन क्रु युलोकात महत गमनम् अस्माक पितर, तमसो विनाशैम शोभनम् अह प्रज्ञा रश्मीश्च विवि ॥ २ ॥ मुगल० म अस्याकम् पितर अहिरस पुतरसशा अपय उफ्नै शखैराग्न सुरवा बीलु चिन् हळहा बलगन्तवाङ्गमपि अविम् अत्तार पणिनामाननसुरम् स्वेण स्तुतिशब्दमारेण राजद अन्नै स्तुजोऽग्निस्तमसुर इतवानित्यर्थ । गातुम् मार्गम् अस्मे अस्माकम् च कृतवन्त करना स्व सुड अरणीयम् असुररादित्येन सुखेन प्राप्यम् अद्द दिवसम् विविदु कमानन् तथा केतुम् लगा केवयिवार शापयितारम् आदित्यम् उम्रा पणिनापड़वा गाव विविदु- रिश्मनुपङ्ग ॥ ३ ॥ किञ्च बृहत मइठ दिव लोकस्य भावरकस्यासुरस्याग्निना हतत्वात् । मार्ग दध॑न्न॒तं ध॒नय॑न्न॒स्प धी॒ीतिमादि॒द॒र्यो दि॑धि॒ष्वो॑ विसृ॑त्राः । अतु॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः । दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ ॥ धी॒ीति॑म् | आत् । इत् । अ॒र्थ । दि॒धि॒ष्वं॑ नमु॑ञा 1 अतृ॑प्यन्ती । अ॒पस॑ । य॒न्ति॒ । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । अ॒र्धय॑न्ती ॥ ३ ॥ स्कन्द्र० वृत्स्नस्य नगतो धर्ममूलत्वात् तस्य च अग्निमुखत्यात् दधन्, धारयन्ति अस्मीया स्तुतय ऋतम् सर्वगतमग्निम् । गुणधारणाञ्चैतदग्नेर्धारणमुध्यते । अग्नर्गुणान् कीर्तयन्त्य वेशसपि स्मरण लोक कुर्वन्तोत्यर्थ. धनयन् धन धाग्ये पठित । इह तु सामर्थ्यात् प्रीणनार्थ । धिनोतेर्वा प्रोणनार्यस्येद् रूपम् । प्रणयन्ति च अस्य अग्ने थीसिम् अपठितमपि प्रज्ञानामैवद् प्रा मनश्चास्याप्त श्रीणयन्तीत्यर्थं । आत् इत् इवि पदपूरणी। कोदशश्चास्य तुतय इंश्वर उच्यत। ईश्वरा । अप्रतिज्ञताग्नि गुणत्रका सनसामध्यां इत्यर्थ । दिधि धारा इस्पर्धा अर्थ आरि सामग्निगुणान अत्यन्तभिवात्यर्थ । श्रीणयित्वा चाग्नर्मन अनुष्यन्तः तृपयकारणभूत मोक्ष्य। अश्राम्यन्त्य हुत्यर्थं अपस । कर्मनामैवद ( निघ २,१ ) साहचर्याद सुवियु मयुतम् । माहुत्यादिकर्मसहचरिता । सहादुरयादिभिरित्यर्थं । अच्छः यन्ति गप्ान्ति आनुमन्यानपि देवान् । ज म । जनभाव क्रम भूत जावमुष्यचे कृत्य भूतजातम् । प्रयसा दृष्टिङ्कारेणान वर्धयन्ती ॥३॥ 1 रान्तम् दम् xि. २ मागे झूको. ३ १. नाहिल कु. ७. विभुना अ. ८. नाहित मू मूको ४ नरव मूको ५ो