पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मं २ ] प्रथमं मण्डलम् उध्यन्ते । 'गोभिर्यदीमन्ये अस्मत् (ऋ८,२,६ ) इति यथा । थथा साहुतयोऽग्नि श्रीजयन्ति मीणितवस्यो वा एवं स्तुयोऽपि स्तुवन्ति स्तुतवत्यो वेत्यर्थः ॥ १ ॥ वेङ्कट० उपाचरन् कामयमानाः कामयमानम् पतिम् इव असाधारणं जायाः एकपतिकाः अङ्गुलम एक- स्मारपाणेरुताः अञ्जलिकरणात् इसामवर्णाम् आरोचनशीलामनदासम् चिनम् अनुषून् सेवन्ते चित्रम्' उच्छ्रवसन्तीम् उपसम् इच रश्मयः ॥ १ ॥ · मुद्गल० 'उप प्र' इति दार्च सतमं सूकम् । शक्तिपुत्रः पराशर ऋषि । त्रिटुप् छन्दः | अग्निर्देवा ॥ उशतीः उशत्यः कामयमानाः सनीळाः समाननिवासस्थाना एकपाण्यत्रस्थानात् । स्वसारः भङ्गुलयः उशन्तम् कामयमानमग्निम् जनय: जायाः नित्यम् असाधारणम् पतिम् न भर्तारमिव उप प्र जिन्वन् उपेश्य हविप्रदानादिकर्मणा मीणयन्ति | प्रीणयित्वा च चिनम् चायनीय पूजनीयं तसग्निमन्जलिंबन्धनेन अजुपून असेवन्त हटान्तः। श्यावीम् इयाववण रात्रिसम्बन्धात् कृष्णां ततः उच्छन्तीम् सूर्यकिरणसम्बन्धात् समो वर्जयन्तीम् अत एव अरुषीम् आरोचमानाम् उपसम् न उपोदेवताम् गावः रश्मयो यथा सेवन्ते तद्वत् | यथा रश्मय उपसा नित्यसम्पदा एवं सर्वेषु यज्ञेषु अग्निपरिचर्णन अड्गुलयः नित्यसम्बद्धा' इति तात्पर्यार्थः ।। १ ।। वीळु चि॑िद् दृळ्हा पि॒तरौ न उ॒क्थैर रुज॒न्नरसो खेण । च॒क्क्रुर्दे॒वो बृ॑ह॒तो गा॒तुम॒स्मे अः स्व॑चि॑विदुर के॒तुमुखाः ॥ २ ॥ वी॒ळु । चि॒त् । दु॒ळ्हा | पि॒तर॑ः । नः॒ः । उ॒क्थैः । अदि॑म् । रु॒ज॒न् । अङ्गि॑र॒सः | वैण | च॒क्रुः। दि॒वः । बृह॒तः । गा॒तुम् अ॒स्मे इति॑ । अह॒रति॑ । स्वैः । वि॒वि॒दुः । के॒तुम् ॥ उ॒स्राः ॥ २ ॥ स्कन्द० वीळु चितू' चीळयतिः संस्तम्भनकर्मा ( तु. या ५,१६ ) । संस्तब्धमपि । भयन्तामणतमप्य सुरवर्गमित्यर्थः । "न्हा ददानि चासुरपुराणि । पितरः नः अहह्माकम् | उक्थैः तृतीयानिर्देश॥त् योग्यक्रियाध्याहारः । उत्थास्यैः शस्त्रविशेषैः स्तुवन्तः॥ वन्म् | प्रकरणसामर्थ्यादग्निम्। अदिम् दुर्गपर्वतं चातुराणां स्वभूतम् रुजन् भग्नवन्तः अङ्गिरसः रखेण शब्देनैव महता कथं गुमरेत- दुच्यतेऽग्नि स्तुवन्तो रुजनिति यावता इन्द्रेण सह अनिरसोऽसुरबलादीनि अरुनु नाग्निना | उच्यते । इन्द्रसाहित्यम‌ङ्गिरसां सखित्वात् । इन्द्रसखित्वं च मष्टाद्धर्मात् । प्रकृष्टश्च धर्मो यामादिशन्यायत्तः । अत मृदुच्यते उत्थैः स्तुवन्तो रुजविति। एवं चास्या ऋचः आग्नेय- श्व किचः दिवः बृहृतः गानुम् अमेहमानपि सभ्यगनुशासनद्वारेण स्वर्गगमन- योग्यानकिरसोऽग्निप्रसादेनैव चरित्यर्थ किञ्च मदः सहश्शब्दोऽग्र कालमाधोपलक्षणार्थः । कालम् स्तः आदित्यै च विविदुः अग्निप्रसादेनैव अङ्गिरसो ज्ञातवन्तः । कीदृशः स्वः | उच्यते | केतुम् प्रज्ञानपवम्” । कोदशाः अद्धिसः | उच्यते | उनाः उत्साविणः । दासार इत्यर्थः कस्य सामर्थ्यात् भोगानां वृष्टै अथवा उत्रा इति गोसदृशाः । अत्यन्तजयाः सन्त इत्यर्थः । ३. नाहि मूको, ४-४ गड्यूलिकरणात या आरोपनी अग्ने ५. नान्ति विस विश्ववि ६. नामित कु. ७. उच्छन्ति वि ८. सम्बन्ध मूको. ९.मुको 10-10. दुदानि मूको. 11. "बी १३. ताहि. १४. "नमार्ख कु: "नवसं वि. १५. पुष्टे० कु. 1. नास्ति वि. २. नास्ति भ. वि' श्रः 'यात् स्यानव' कु; 'निः वि. म उच्छन्तीम् ल शोधः. त्रि. १२. दोनू न्य० अ.