पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ ऋग्वेदे सभाप्ये गच्छति तदमेला दुग्धव्यं प्रति गच्छन्तीति भावः स्वः नभसि तस्मिन् भग्नौ गावः गमनस्वभावा रश्मयः नवन्त सङ्गच्छन्ते ॥ ९ ॥ १४ ॥ इति प्रथमापके पञ्चमाध्याये दुरामो वर्गः ॥ [ अ १, अ ५, व १०. वर्तमाने हसौके दर्शनी मे [६७ ] वने॑षु॒ जा॒युर्मने॑षु॒ मि॒त्रो वृ॑णी॒ीते श्रु॒ष्टिं राजे॑वाजु॒र्यम् । धे॒मो न स॒धुः क्रतुर्न भ॒द्रो भुव॑त् स्वाधीत व्य॒वाट् ||१|| ||२|| बने॑षु । ज॒युः । मते॑षु॒ । मि॒नः । वृ॑णी॒ते । श्रुष्टिम् । राजा॑ऽइव | अजुर्यम् । क्षेम॑ः । न । स॒धुः । क्रतु॑ः । न | गृ॒दः । भुव॑त् | सु॒ऽअ॒धीः । होता॑ । ह॒व्य॒ऽवाटू ॥१॥२॥ स्कन्द्र० चनेषु जायुः दावरूपेण जननझीलोऽग्निः | मर्तेषु मिनः मर्वेध्विति हसतमी । मनुष्याणां। मित्रम्। वृर्णते सम्भजते । किम् | अजुर्यम् अवराम् । न कदाचिजीर्यत इत्यर्थः 1 कथं वृणीं। उच्यते । थुष्टिम् राजैव श्रुष्टिशब्दोऽत्र दूधना क्षिप्रनाम | दूतमाहमीचे परको वा राजेव| क्षेमः न साधुः क्षेम इति द्वितीयार्थे प्रथमा । क्षेममित्र च 'साधुः । यो हि साधुः न तस्य कुवंश्चिदक्षेममस्ति । मतुः न भद्रः ऋतुरितीयसपि द्वितीयार्थे एक प्रथमा । विज्ञानसिव च भद्रः पुरुषः अथवा क्षेमः ऋतुरिति स्वार्थ एवं प्रथमा । क्षेमकरस्तु क्षेम उच्यते। नफारस्तु पुरस्तादुपवारोऽप्युपमार्थीयः साधुरित्येतेन सम्मभ्यते ॥ साधु क्षेमकरोऽग्निः, विज्ञानमिय भद्र इत्यर्थः । किञ्च भुदत् स्वाधीः स्वाध्यामः कल्याफ चित्तोऽग्निः को भवति उच्यते| होवा च हृव्यबाद च सर्वयजमानानाम् ॥ 1 ॥ चेङ्कट० काटेषु डायमानःमतेंपु ससा ऋणति क्षित्रकारिणं यजमानम् राजेन अजरं मित्रम् । क्षेमः इस साधुः कमैव भजनोषः भवति सुकर्मा होता हव्यवाद् ॥ १ ॥ २ ॥ मुद्गल॰ ‘धनेषु’ इति द्वैपदं दृशचैम् । अध्ययनतः पत्र तृतीयं सूकम्। पराशर ऋषिः । विराद् छन्दः । निर्देवता | ननेषु जायुः अरण्येषु जायमानः | मर्तेषु मनुष्येषु मित्रः सखा सोऽयमतिः भुष्टिम्यु जीवि श्रुट्टियेजमानः । त्रिप्रैण कर्मणामनुष्ठातत्यर्थः । एवम्भूव यजमानग्म् रुणति सम्भजते । अनॆव भत्तं हविः स्वीकृत्य रक्षवीति भावः । दृष्टान्तः ॥ राजेव अर्यम् अनुप्रै जरारद्दितं दृढाङ्गं सर्वकार्येषु शक्तमित्यर्थः । एवम्भूतं गुरुपं यथा राजा वृद्धी क्षेमः न रक्षक इय साधु साधयिता ऋतुः न प्रतुः कर्मणां कर्ता सइव भर भरतीयः होता देवानामा हव्यवाद हग्यवानो नाम देवानामभिः । एवम्भूयोऽभिः स्वाधी: सोमन- कम भुक्त् भवतु ॥ १ ॥२॥ 1. मरांनी भ २. नाति भ ३-२. नाडि. ५. नक्षेमकर अ. वि.६.यम में.. ७.मै.८. भूतो मूफी. 4. दू