पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, मे ९ ] प्रथमं मण्डलम् तम् । च॒ः | च॒राथा॑ | व॒यम् । व॒स॒त्या | अस्त॑म् । न । गावः॑ः 1 नक्ष॑न्ते । इ॒द्धम् । 1 सिन्धुः । न । क्षोद॑ः । प्र । नीचः । ऐनो॒त् | नव॑न्त [ गावः॑ः । स्वः । दृशकै ॥ ९ ॥ १० ॥ ५०१ स्कन्द्र० वः इति द्विवीयैकवचनस स्थाने बहुवचनम् य उक्तगुणोऽसि तम् त्वाम् चराधा ● घर तिर्गत्यर्थः । घरतीति चरथः' पशुः । तत्प्रभवा या हृदयायववानाहुतिः सापि कारणधर्मस्य कार्येपूपचरदर्शनात् चरायोच्यते । तया । चयम् वसत्या यसवीति चलतिः स्थावररूपा श्रीहियत्रायोषधिः । तत्प्रभवा पुरोडाशाधाहुतिरपि वसतिः । तया च अस्तम् न गायः 'अस्तम्' ( निघ ३,४) इति गृहनाम | यथा गृहं गावो व्याप्नुवन्ति उपगच्छन्ति वा सद्वत्। नक्षन्ते ‘इन्वति, नक्षति' इति व्याप्तिकर्मसु पाठात् च्याप्यर्थोऽयम् ( तु. निघ २,१८ ) । व्यत्ययेग चोत्तमस्य स्थाने प्रथमपुरुषः । नक्षामहे व्याप्नुमः । अथवा वृक्ष स्तृच पक्ष गतौ । शुद्धोऽपि चाय सोपसर्गायें दृष्टव्यः । उपगच्छाम इत्यर्थः । इदम् आइवनीयात्मना दोसं सन्तम् । परोऽर्धर्षः परोक्षकृतत्वात् भिवं वाक्यम् | सिन्धुः न क्षोदः सिन्धोरिवोदकम् । प्र नीचौः ऐनोत् इणो या गत्यर्थस्य एवतेः (?) * वा गतिकर्मण इदं रूपम् ॥ दावरूपोऽग्निः सा मूलातोपधीग्धुं कर्पेण नोचैर्गच्छति । किञ्च नवन्त गावः स्तुतयोऽन्त्र गाव उच्यन्ते । 'गोभिर्मंदीमन्ये अस्मत्' (स. ८,२,६) इति यथा । स्वतारो था | 'गोनिः बाणा अभियाः (ऋ १,१३४, ३), इति यथा । अग्निं स्तुवन्ति स्तुतयः स्तोवारो था । शाकपुर्णिस्तु 'य उग्रा अर्कमा- इचुः' (ऋ १,१९,४), 'आनन महत.' ( ऋ १,५२, १५) इत्यादिषु मरुतां स्तोतृत्वदर्शनात् मरुतोऽत्र गाव उच्यन्त इति मन्यते । अग्नि स्तु॒वन्तो मरुतः । स सर्वे सर्वस्मिन् वा शकि दर्शनीय वेद्यादी स्थाने । अथवा दशके- शब्दो द्वन्दुमित्यस्य चार्थे । स्वदेशीके अग्निप्रकाशित सर्व द्रष्टुमित्यर्थः । सुनाम वा स्वः शब्दः । झुलोकं द्रष्टुम् स्वर्ग प्रतुनित्यर्थः ॥ ५ ॥ चेङ्कट० तम् इमं सूर्य घरन्त्या पझ्झाहुत्या, १ चयम् निवसन्त्या औषधाहुत्या गृहं यथा गावः आप्नुवन्ति तथानाम इद्धम् समृद्धं भोगे: । सिन्धु इव उदकम् अधःस्थितम् 'अभिः नीची: ज्वाला: ' उद्गमयति । ते च रश्मयः संरिला भवन्ति सबैस दर्शनीये अग्नाविति ॥ ९ ॥ १० ॥ मुद्गल० वः इति व्यत्ययेन बहुवचनम् । हे भग्ने ! तम् त्वाम् चराधा चरतीति चयः पशुः तत्प्रभवैः हृदयादिभिः साध्या आहुविरपि चरायेत्युच्यते । उपचारात् कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनमा आहुत्या वसत्या वसति निवसतीति स्थावरो बीयादि- र्वसखिः । पूर्ववत्तत्साभ्याऽऽहुतिर्लक्ष्यते । वसत्या पुरोडासापाहुत्या च वयम् इदम् भदौसम भिम् नक्षन्ते व्याप्नुयाम | पुरपव्यत्ययः । तत्र दृष्टान्त अस्तम् न यावः 'अस्तम्' इवि गृहनाम यथा गावो गृहं व्याप्नुवन्ति ववदयमग्निः । सिन्धुः न क्षोदः खन्दनशीलमुदकमिव नीचीः निवसं चरन्वीरिवखतो निसरा मुद्गच्छन्तीज्वलाः प्र ऐनवेत प्रेत्यति। मथा अन्दरवाहो निम्नदेशे शीघ्रं १. घराधा मूको..२. भो: भूको, २. कु. ४. नाखि भ ६. निवसन्ति कु. ७. नाखि वि. ८-८. अभियानः कुलपः अलिः वि ५० पश्चा आहुत्या कु. ९. प्राप्नु० मै