पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ६३ मे १ ] स॒ऽय॒ते । मोत॑मः । इ॒न्द्र॒ । नव्य॑म् | अत॑क्षत् ] ब्रह्म॑ । हरि॑ऽयोज॑नाय । 1 ग्रंथमै मण्डल॑मॆ 2 सु॒ऽधाये॑ । नः॒ः । शव॒सान॒ | नो॒धाः । आ॒तः । म॒क्षु । वि॒षाऽव॑सु॒ः | ज॒ग॒म्पा॒ात् ॥ १३ ॥ 1 स्कन्द्र० सनायते चिरं कामयमानाय तुभ्यम्, गौतमः सोऽयमित्यभिसम्बन्धात् पितृशब्दोऽयं पुत्रे प्रयुक्तः 1 गोतमपुनः दे इन्द्र | नव्यम् नवम् भन्यैः स्तोतृभिरकृतपूर्वम् अतक्षत् 'तक्षति करोविकर्मा' ( या ४, १९ ) व्यत्ययेन च उत्तमपुरुपस्य स्थाने प्रथमपुरुष का स्तुविलक्षणम् क्रुझ । कीदृशाम मह्यम् । उच्चते | हरियोजनाय सुनीषाय सुस्तुतये च नः प्रथमैकवचनस्य स्थाने द्वितीयारहुवचनमेतत् । अहं हे शनसान ! शत्रून् मति गन्तः ! दहवतामाचारपन् ! या नोधाः नामर्पिः । परस्तु पाद: * प्रत्यक्षकृतः भित्रं वाक्यमुकार्यश्च ॥ १३ ॥ घेङ्कट चिरन्तनत्वमनुपालयते गोतनः नोषाः इन्द्र | तुभ्यं नवतरं स्तोत्रम् अकरोत् । श्रश्वान् यो योजयति रामनाय । शोभननयनाय अस्माकं बलाचरणशील! अन्त्योपसंहारा। उपान्त्यमा धनमाशास्। धनार्थाः स्तुवय इत्युवाच - सनायुवो नमसा (ऋ६,६२,११ ) इति ॥ १३ ॥ ४७३ मुद्गल० स इन्त्र सनायते नित्य इवाचाति, सर्वेषामाद्यो मति । हे शवसान बलवन्! इन्द्र! हरियोजनाय हरी अक्षौ रथे योजयतीति हरियोजनः | सुनोथाय सुप्ठु नेचे एवंभूताय तस्मै तुभ्यम् गोतमः गोरामस अपेः पुत्रः नोधाः ऋषिः नव्यम् नूतनम् ब्रह्म एतत्सूकरूपे स्तोत्रम् नः लक्ष्मदर्थम् अतात् अकरोत् । नवोऽस्माभिस्नेन स्वोत्रेण स्तुतः सन् थिया बुया प्रावरि प्रत.काले मक्षु शीघ्रम् जगस्यात् भागच्छतु ॥ १३ ॥ 1 इति प्रथमाटके पञ्चमाध्याये तृतीयो बर्गः ॥ [ ६३ ] त्व॑ म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॑र्द्यावा॑ जज॒नः पृ॑थि॒त्री अमे॑ धा॒ः । यद्व॑ ते॒ विश्वा॑ वि॒रय॑श्च॒द॒भ्वा॑ मि॒या इ॒न्हास॑ः क॒रणा नैर्जन् ॥ १ ॥ म. । स्वम् | म॒हान् | इ॒न्द्र॒ । यः । हु । शुध्धैः धाव | ज॒ज्ञानः । पृथि॒वी इति॑ । अमे॑ ॥ धा॒ाः । यत् । हु | ते॒ । विवा॑ गा॒रय॑ः । चि॒त् । अभ्वा॑ मि॒या । इ॒ळ्हासः॑ः । किरणः । न । ऐजेन् ॥ १ ॥ स्कन्द्र० स्वम् महान है इन्द्रा, सह मेहन्दः पदपूरमः यः आरमोयल द्यावा पृथिवी वज्ञान: जायमानः | जन्मन एव प्रभृतोत्यर्थ अमे भयमिह अमशब्दनोच्यते । सेनेव मंटामं दधाति (१,६६,४ ) इति यथा । भये धाः दधासि । जन्मन एब प्रभृति घ्यावाभिव्योर्भयमुदपीपद इत्वर्थः । यद यह पठा अत्र लुकू । ह पदपूरण: चार्थे वा । यस्य ते विश्वा सर्वाणि मूठानि गिरयः चित् चिच्छन्ददार्थ पर्ववाइच अम्वा भिया 'अभ्यः* (निध ३,३) इचि महन्नाम | मङ्गता भवेन हळहासः गिरीणामितुं विशेषणन् । पि दि. ४-४. स्तुन' दि. ५. दमोदर १. नामित कु. २. नालि अ. ३. २. चाभ भ ७. अनु म.