पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७२ ऋग्वेदे सभाप्ये [१, ५३. चेङ्कट० चिरामाश्रयम्त्य | नववरा नमस्कारेण अद्वै धनकामा मम मृतय स्नुवयो यज २ निर्गच्छन्ति । व वा पतिम् इव पत्न्य बलवन् ! ॥ १९ ॥ कामपमाना कामयमान त्वा सन्धि मुल० हे दाम! दर्शनीय इन्द्र ! अशखरूपैमने नमसा नमस्कारेण यस्त्वम् नृव्य स्तुत्यो भवसि । सुनायु सनातनम् अग्निहोनादि नित्य कर्म आरमन हुन्छम्त वसूयव धनमिच्छन्त मर्च मेवादिनस्याम् दुदु बहुना प्रयासॆन जम्मु | ३ सयसावन् | यळवन्' इन्ज है प्रयुक्ता मनीषा स्तुवय त्या त्वाम् पयन्ति प्राप्नुवन्ति । दृष्टान्त उदासी उदास्य कामयमान्य पनी पत्न्य उशन्तम् कामयमानम् पतिम् न यथा* पर्वि सम्मजन्ते तद्वत् ॥ ११ ॥ स॒ना॑ने॒ त रायो गभ॑स्त न क्षन्ते॒ नोप॑ दस्यन्ति दस्म । यु॒माँ अ॑सि॒ क्रतु॑म इन्द्र॒ धीर॒ः शिवा॑ शचीव॒स्तव॑ नः॒ः शची॑भिः ॥ १२ ॥ स॒न । ए॒ष ॥ तन॑ | राय॑ । गर्भरतौ । न । श्रीयन्ते । न उप॑ । द॒स्य॒न्ति॒ । द॒स् । यु॒ऽमान् ॥ अ॒सि॒ । कतु॑ऽमान् । उ॒न्द्र॒ | धीरे॑ । शिक्षं | श॒ऽव॒ । तव॑ । नु॒ः | शची॑भिः ॥१२॥ स्त्रन्द० सनात् चिरात् एवं प्रभृति तब राय धनानि गभस्ती बाहुनामैतव (वनिय २, ४) | वरसम्रन्थायिद हस्त बतते । सप्तमीनिदशाच स्पिवानीति वाफ्यशेष हो स्थितानि | न जीवन्त न अपि उपदस्यन्ति क्षयस्य समीपीभवन्ति दस्म । तत्र यानि धनानि शानि नंदाना क्षौयन्द्र, नाप्यागा मिनि का इस्त्वयें | किव कुमान दीसिमान् असि हनुमान कर्मवाश्थ हे दन्द्र| और प्रशावादच य इंडसोऽसि व मूम - शिक्ष देदि खानि देशजीव ! कर्मबन्' 'वा' न कस्मन्यम् तव चरीभ कर्मभि यजामहे तस्मादित्यर्थं ॥ १३ ॥ यागानुस्मारकों येङ्कट० "चिरात्र एत्र तत्र धनानि हस्त स्थितानि नश्व नश्यन्ति, न दीठिमान् न्यूनीअनन्ति दर्शनीय'। कर्माचदन्न' धृष्ट प्रयच्छ कसंवन्स प्रशामि० अस्मभ्यम् ॥ १२ ॥ to मुनल० है दस्म | सोनीय! इन्द्र तद गभस्तौ वा इम्र सनात् एवं चिरकालादरम्य स्वितानि एक भतानिन श्रीमन्न विनश्यन्ति न अ दयन्ति च । स्वोतुम्यो दुत्तेऽस्विस भुनम् उपक्षयन प्राप्नोति अपितु इन्दबुद्धिमान् वम् दुमान् दासिनान छोकरहनुभूयोऽसि है सवत्र 1 कर्मचन्! इन ! तक शनि स्वदीये कर्मभि अस्मभ्य धनम् शिद्धि ॥ १२ ॥ माय॒ते गोत॑म इन्द्र॒ नच्य॒मव॑स॒॒ नम॑ रि॒योज॑नाय | सुनीवायै नः शरमान नो॒धाः प्र॒ातन् पि॒याम॑सुगम्यान् ॥ १३ ॥ BH². ५स्तिका. 10 ि माथि भ नए विभ६ नास्टि माथि दि. ८. माथिि