पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ६०, मै ★ ] प्रथमे मण्डलम् वहि॑म् । य॒शस॑म्। त्रि॒दय॑स्य । के॒तुम् | सुप्र॒ऽअ॒व्य॑म् । दूतम् । स॒द्यःऽन॑र्थम् । वि॒ऽजन्मा॑नम् । र॒थिमऽइ॑व । प्र॒ऽश॒स्तम् । रातिम् । भत् । भृण॑वे । मा॒त॒रवः॑ ॥ १ ॥ ... ... ...... घेङ्कट० चोदारमझि यशस्विनं यशस्य ध्वजभूर्त सुदु प्रकर्पेण रक्षणीयम् दूतम् सयो गन्तारं द्वयोररण्योर्जायमानं धनमिव प्रशस्तम्, 'बन्धुम् भस्त्' मृगवे दिव 'माहृत्य मातरिश्वा ॥ १ ॥ मुल्तुल० “वह्निम्' इति पञ्चै तृतीयं सुकन्। नोधा ऋषिः | त्रिष्टुप् छन्दः । अनिदेयता* ॥ ईधई चाहम् हविषां वोढारम् यशमम् यशस्विनम् विदशा केतुम् यज्ञस्य प्रकाशयितारम् सुप्राध्यम् सुध्छु प्रकर्पेण रञ्जितारम् दूतम् देवैर्हविवेहनलक्षण दूत्ये नियुक्तम् सयोअर्थम् यदा हवींषि उद्धति सयस्तद्दानीभेव इविर्भिः सह देवान् गन्तारम् द्विजन्मानम् इयोर्यावापृथियौनसमानम् रथिमिव धनमित्र प्रशस्तम् प्रख्यातम् । पुर्वभूतमग्निम् मातरिश्वा वायुः मृगये एतत्संशकाय महर्षये रातिम् भरत मित्रमहरत् अकरोदित्यर्थः ॥ १ ॥ अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मः । दि॒वश्च॒त् पूर्वो॒ न्य॑सादि॒ होत॒ऽऽपृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु चे॒धाः ॥ २ ॥ अ॒स्य | शासु॑ः । उ॒भगा॑सः । स॒च॒न्ते॒ । ह॒विमि॑न्तः | उ॒शिर्जः । ये । च॒ । मत. 1 दि॒वः । चि॒त् । प्नवे॑ः 1 नि ॥ अ॒द॒ | होता॑ । आ॒ऽपृष्ठयैः । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥ २ ॥ स्कन्द ...॥ २ ॥ पेट० अस्य शासनम् उभये सेबन्ते हविष्मन्तः उशिजः देवाः | उशिकू दटे: कान्तिकर्मणः । ये च मर्ता. १० । सोऽयम्" दिवः अपि प्रत्नः होता भाष्ट्रव्य. विशां स्वामी नपुं स्थापितो मात- विश्वमा विधाता इति ॥ २ ॥ मुहल० शासुः शासितुः अस्य भनेः उभयातः उभयेऽपि देवा मनुष्याश्च इममभि शासि- तारम् सचन्ते सेवन्ते । उशिजः कामयमानाः देवाः हविष्मन्तः हविषा युक्ता ये च मर्ताः मरण धर्माणो यजमानाः | किन्च क्षयम् होता होमनिष्पादकोऽमिः दिवः चितुवादित्यादपि पूर्व उपस्सु वर्तमानो भूत्वाऽग्निहोत्र होमार्थम् विभु यजमानेषु नि असादि अध्वर्युगान्यापहने न्यधायि स्थान्यते । कोशो होता। भानुच्छ्य आप्रष्टव्य पूज्य इस्पर्थः । विपतिः प्रजानां पालयिता देना विधाता अभिमफलस्य कर्ता ॥ २ ॥ तं नव्य॑सी हुँद आ जाय॑मानम॒स्मत् सु॑कीर्तिर्मधु॑जिह्वमश्याः । यम॒त्विजो॑ वृ॒जने॒ मानु॑पास॒ प्रय॑स्वन्त आ॒यवो॒ो जीजेनन्त ॥ ३ ॥ 1 मूर्त २. नास्ति कु. ३२. कु. ५. मुदितम् मे . ६. नास्ति त्रि मे.. ९. नास्ति वि. १०. मर्त्यो कु 17. नाति ि स.५५ २.२. मास्ति वि भ. ४४. नामित्रमं दि मैं, ८. मनम् ष्टपे; ग्रास वि १२. प्रष्टयः छ कु.