पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ऋग्वेदे समाप्ये [अर, अ४ व २५ घेङ्कट० प्र मयीमि छत्' महित्यम् माहाभाष्य क्षिप्र बर्षितुरपाम् । यम् 'पूरयितच्या मनुष्या मेघहन सेवते वर्षकामा । वैश्वानर अग्नि उपक्षपयितार झन् 'अब अधूनोत् काष्ठा थप., अवाभिनच मेघम् ॥ ६ ॥ 1 मुझल वैश्वानर शब्देन मध्यमस्थानस्थो वैद्युतोऽग्निरभिधीयते पूरव मनुष्या यम् वृत्रहणम् सावरकस्य मेधस्य हस्तार वैश्वानरम् सचन्ते वर्षार्थिन सेवन्ते वल दृपभस्य शर्मा वर्षि वैश्वानरस्य महित्वम् माहात्म्यम् मु क्षिप्रम् प्र बोचम् प्रदीमि | वियत माइ–श्रयम् वैश्वानर अनि दस्युम् रसानामुपचपचितार राक्षसादिकम् जघन्वान् हृतवान् | तथा बाटो अप दृष्टयुदकानि अधूनोत् अधोमुखान्यपातयत्, शम्वरम् त निरोधकारिण मेघम् अव भेद अषाभिनत् ॥ ६ ॥ वैश्वान॒रो म॑हि॒ना वि॒श्वक॑ष्टिर्भरजेषु यज॒तो वि॒भावा॑ । शा॒तव॑ने॒ये॑ श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥ ७ ॥ वैश्वान॒र । म॒हि॒मा । वि॒श्वऽर्कृष्ट । स॒रत्ऽजेषु । य॒जत । वि॒भाऽव॑ । शत॒ऽर॒ने॒षे। श॒तिनी॑भि । अ॒ग्नि । पुरु॒ऽन॒धे । जरते | सु॒नृता॑ऽवान् ॥ ७ ॥ ३७ घेङ्कट० वैश्वानर महत्तया सर्वमनुष्य "सर्वा मजाय भरद्वाजेषु यष्टव्य ॥ वीसिमान् ॥ शतवो माम कश्चित् तस्य पुरषोन्यम् ः शतसहयामि स्तुतिभिहत्यवे सत्यकर्मा | वैश्वानराशे स्तुतिमानमिति ॥ ७ ॥ मुद्रल० वैश्वानर अनि तथोत भरद्वाजेषु थिवा सूवृतावान् प्रतुन्'५ घनति , एसस्ससके राजनि च दशतिनीभि बहुभि "स्तुतिभि जरते स्तूयते ॥ ७ ॥ इति प्रथमाष्टके चतुर्थाध्याये वर्ग महिना महत्चेन विश्वटि विश्ये सर्वे मनुष्या यस्य स्वमूता स पुष्टिकरदविक्षणावयागेषु गतत ग्रष्टस्य विभावा विशेषेण प्रकाश सूनुवा प्रिया सरया वाक् तयुक्त । एचभूतोऽभि शातवनेये शतसदमाकान समजय इति शतवनि तस्य पुत्र सातयने तस्मिन् पुरणीधे बहुत [६० ] यते॑ य॒शसै वि॒दम॑स्य के॒तुं सु॑प्र॒व्यं॑ घृ॒तं स॒द्योज॑र्थम् । द्वि॒जन्मा॑नं॑ र॒यिमि॑ प्रश॒स्तं॑ रा॒तिं भ॑द् भृगरे मात॒रिश्वा॑ ॥ १ ॥ 1 तव दि भ. २ मा ९ वि ५ दि.४'हनने विधि रूप ५ नानिमि (ोसिएएम (१ ) छादि का 10-10 सर्व पर प्रमाि दि १४ मई को ३-३ पूरयितु] [[पूरयिि] तभ्या अनुभवाव [ty fi' et ८. "चम् पि १२ मानिए दि 14. १६ ि हो १३ मा ३