पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५९, म १ ] प्रथमे मण्डलम् भवर्ते । प्रात एवाभि कर्मणा वासयिता इद्द आगच्छतु इति देवागृह सूक्तेमाऽऽशास्ते ॥ ९ ॥ मुद्गल० दे विभाद 1 विशिष्टमकाश अगुणते त्वां स्तुबत्ते यजमानाय बरुथम्, अनिटनिवारक गृहम् भय । हे मघवन् 1 धनवन् | असे ' मघवद्र्य हविक्षणधनयुक्तेभ्यो यजमानेम्य शर्म सुख यथा भवति तथा भव । हे अप्रै शृणन्तम् स्तुयन्तम् अहस पापकारिण रानो उकृष्य रक्ष धियावसु कर्मणा प्रासधनोऽझि प्रात इदानीमिव परेधुरपि मक्षु शीघ्रम् जगन्माद आगच्छतु ॥ ९ ॥ इति प्रथमाह के चतुर्थाध्याये चतुर्विंशो धर्म | [ ५९ ] य॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये से विश्वे॑ अ॒मृत मादयन्ते । चैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनः॑ उप॒मिद् य॑यन्थ ॥ १ ॥ व॒या । इत् । अ॒ग्ने॒ । अ॒ग्नये॑ । ते॒ । अ॒न्ये । त्वेइति॑ । विश्वे॑ । अ॒मृता॑ । मा॒द॒य॒न्ते॒ । चैश्वनर । नाभि॑ । अ॒सि॒ । क्षीनाम् | स्थूणा॑ऽइव | जना॑न् । उ॒प॒ऽमि॑त् । य॒य॒न्य॒ ॥ १ ॥ स्कन्द्र० ॥१॥ येङ्कट० 'ओषधीषु मनुष्येषु 'भूम्यामां सवत्सरे तथा | पचन यो वर्तते सोऽमिवेशानर इति स्मृत' । शाखा एवं अनेसव अन्ये समय सर्वे देवा माद्यन्ति । वैश्वानर नाभिस्थानीय असि प्रजानाम् । यथोसम्भनार्यमुदमीयमाना स्थूणा घशान् धारयति एवं श्वभू जनान् अद्धा ॥ १ ॥ . ४४७ मुद्गल० "वया 'इति सहचे द्वितीय सूक्तम् । नौधा ऋषि त्रिष्टुप् छन्द | वैश्वानरस्वगुणक | सर्देिवता ॥ है अमे | ये अये अन्य सन्ति ते सर्वेऽपि ते तब बया इतू शास्त एव । वतस्त्वतोऽन्ये न सन्तीति भाव । किस ले स्वयि सति विल सर्वे अमृता अमरणधर्मादेवा मादयन्ते हृव्यन्ति । नहि त्वद्व्यतिरेकेण तैर्जीवितु शक्यते । हे वैश्वानर ! "विश्वेषा नशा जाठररूपेण सम्बन्धिन्द्धेशितनाम, मनुष्याण नामि अभिवविदि डवस्थापयिता सन् जनान् मयन्य मधारय । "पा उपमिदिति दृष्टान्तविशेषणम्" उपमित् उपनिखाता स्थूणा इन यशधारणार्थं निखातसम्भो यथा गृहोपरिस्थ यश धारयति वद्वत् ॥ १ ॥ मू॒र्धा दि॒नो नाभि॑रा॒ग्नः पृ॑थि॒व्या अधा॑भर॒त रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑र॒ ज्योति॒रदाय ॥ २ ॥ 3 "से मृ' लए पि' देवकु २-२ गूवत्सरे ल्प विं वर्तते विश्र ४ भास्ति लपि अ ५ "नीयमा वि का कु अब (१)मा त्रिभ ७७ नाति दि मै, 4 नए में सा १०१० या देवानाम मै [११] सवड मूको १२-१२ ↑भूमौ कु ३पचत्ये ६ यच्छपा दिएपे ९ मि ८ माखि विम विशेष फो