पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a } ४४६ स्कन्द्र० ॥ ७ ॥ बेङ्कट होतारम् मतादुतीना सप्त होतार यष्टृतमम् यम् भत्विज सप्त बृणते यज्ञप्नु। अग्निम् विश्वेषाम् अभिगन्तार धनानां परिचरामि अश्नेन याचे चरत्नम् ॥ ७ ॥ शहरवे सभाष्ये मुल० सह सतसयाका जुह होवार वाघत ऋजिज अध्वरेपु यागेषु यष्टिम् राष्ट्रमन होतारम् देवानामाढावारम् यम् अमिम् ऋणते सम्मनन्ते, विश्वेषाम् सर्वेषाम् वसूनाम् अरतिम् प्राविवार समझिम प्रयसा इविक्षनान सपर्यामि परिचरामि रत्नम् रमणीय वर्षेफच यागि याचामि ॥ ७॥ अच्छिद्रा सूनो सहसो नो अद्य स्तो॒तृभ्यो॑ मित्रमः शर्म॑ यच्छ । अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्पोजो॑ नपात् पूभि॑िराय॑सीभिः || ८ || अच्छिद्रा | स॒ो इति । स॒इस॒ । नु । अ॒द्म | स्तो॒तृभ्य॑ । मि॒त्र॒ऽमह॒ ऽ शर्म॑ । य॒च्छ । आने॑ । गृ॒णन्त॑म् । अह॑स । उ॒रु॒प्प॒ | उज्जै । नृपात् । पू॒ ऽभि । आयैसीभि ॥ ८॥ ॥ ८ ॥ बेङ्कट० सच्छिद्र गृहम् पदस पुत्र थम | स्तुनम्तम् अनर्ते रक्ष इति मन्त्र ॥ ८ ॥ 1 ५ [ अ १, ४, २४ म्यम्मथ स्तोतृभ्य मित्राणा पूयित | प्रयच्छ से पुरे । गर्भो अस्योषधीनाम्’ (ते ४,३,३,३ } 1 गुद्गल० हे सहस सूनो ! बरस पुत्र | बलेन हि मध्यमानोऽग्नियते । मिह ! अनुकूल्दोसिमन् अन1 न अस्मभ्यम् स्तोतृभ्य अद्य अस्मिन् कर्मणि अच्छिद्रा अच्छयानि शर्म शर्माणि सुखानि शच्छ वृद्धि। किञ्च द्दे ऊर्ज नपात् । अन्नस्य पुत्र भुकेनान जठराप्ते प्रवर्धनात अतैरनपुग्रस्थम् । शवविध असे गृणन्तम् स्वां स्तुबन्तम् आयसोभि व्यास पूर्ति पाउने अइसापा 1 उरुष्य रक्ष ॥ ८ ॥ भवा॒ वरु॑र्थं गृण॒ते वि॑भावो॒ो भो भगवन् अ॒घर॑द॒द्भ्यः॒ शर्म॑ । उ॒रु॒ण्याग्ने॒ अ॑ह॑सो गृ॒णन्ते॑ घृ॒ातर्म॒क्षू वि॒याम॑नु॒र्जगम्यात् ॥ ९ ॥ मन॑ । वर॑रू॒वम् । शृ॒ण॒ते । नि॒भाऽव॒ १ भन॑ | म॒घवन् । स॒धन॑स्य । शर्म॑ । । उ॒प्प | अ॒ग्ने॒ । अर्हस । गुणन्त॑म् | प्र॒त । मञ्जु । धि॒या । भ्ात् ॥ ९ ॥ ॥ ९१ येङ्कट० भय गृहं स्तुप दीप्तिमन् । भव भवन्' इन्सिभ्य गृहम् रक्ष अमे। हनुम बचानो होता दिन स्पे उम्र म २ मत्र वि ३ भ