पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१, म २३ अधर्म मण्डलम् . , मध्यमस्तृत द्वितीय स आदित्यदेवत में वरणादिदेवत | यम् रमन्ति प्रवेतस प्रबुद्धज्ञाना वरुण मिन अर्यमा, नू चित् स दम्यते जन नूचिदित्यय सामर्थ्यादत्र नॅशब्दस्वार्थे । दनोतिर्बंधकर्मा { तु निघ २, १९ ) । न स हन्यते केनचित् जनो मनुष्य ॥ १ ॥ ३२१ वेङ्कट० यम् परणादय प्रवेतम रक्षन्ति, शिममेव म जन शत्रून् हिनस्ति न दिस्यते वा यातयितृमि ॥ १ ॥ मुद्गल० "य रक्षन्ति' इति नगर्व पर सूकम् | घोरपुत्र कण्व ऋषि गायत्री छन्द आद्यन्त योस्तुचयोर्चरुणमिनार्थेमणो देवता । मध्यतृचस्य आदिरया देवता । यजमान प्रवेतस मकृष्टज्ञानयुक्ता वरणाम देवा यम् यजमानम् रक्षन्निस जन नूचित क्षित्रमेव दभ्यते दग्नोति शजूनू हिनस्ति ॥ १ ॥ य॑ च॒ाहुते॑व॒ पिप्र॑ति॒ पान्ति॒ मत्यै॑ रू॒पः । अरि॑ष्ट॒: सर्वे एघते ॥ २ ॥ “्यम् । वा॒ाहु॒तः॑ऽइव । पिप्र॑ति । पान्ति ! मर्य॑म् । ष । अरि॑ष्ट | | ए॒ते ॥ २ ॥ 1 स्कन्द्र० यम् बाहुतेय वाहुतेति तृतीयाद्विवचनस्याप हान्दसस्तादेश |य बाहुभ्यासिव पिप्रति पृ पालनपूरणयो । वरणादय पूरयन्ति । यथा कश्चित् गर्व बाहुभ्या पासून् सहान् पुरयेत् " एव 'यमब्रेन धनेन च पूरयन्तीत्य प्रान्ति रक्षन्ति च मर्त्यम् रिष हिंसित सकाशाद् । गच्छदश्रुरोत्तच्छन्दोऽध्याहार्यं | स आरट भिरसित सर्व एधते वर्धत सर्ववृद्धिभि ॥२॥ वेङ्कट० यम् धनादीनाम् बाहुतेव बरणाम पूरयन्ति पान्ति च मयंम् नो । अति" बर्धते ॥ २ ॥ मुल० यम् यजमानम् मिश्रति वरणादयो देवा धन पूरयन्ति वन हटान्त बातेव स्वकीयो बावर्गोऽपेक्षित धनमानीय यथा पूरयति तद्वत् । तथा यम् मर्त्यम् मनुष्य यजमानम् रिय हिंसकावू पान्ति रन्ति । स सबै यजमान अरिष्ट केनापिकसित सन् एधते वर्धते ॥ १ ॥ नि दुर्गा वि द्विप॑ः पु॒रो म॑न्ति॒ राजा॑न ए॒पाम् । नय॑न्त दुरि॒ता ति॒रः ॥ ३ ॥ वि । दु ऽगा । नि 1 द्विप॑ ॥ पुर् । शन्ति । राजन | ए॒षाम् । नर्य॑न्ति ॥ दु॒ ऽह्ता 1 ति॒र ॥३॥ स्कन्द० वि दुर्गा बीत्यय विविधमित्यर्थे । विविध दुर्गाणिन्ति । विद्विष विविधान्ति द्वेष्टन पुर नगराणि च विविध प्रन्ति राजान होता वरणादय हुषाम् द्विषाम् । अयमन्वादेश | पुरा चैसद्विशेषणम् एषा दिवा स्वभूता पुर इति । नयन्ति शुद्धोऽध्यय नयति सोपसर्गायै धन्य । अपनयन्ति दुरिता यापानि स्तोतुशाम् तिर तिर ! सत इति प्राप्तस्य नामनी ( तु मा ३२ ) मासान्युत्पत्तानि सन्तीत्यर्थ ॥ ३ ॥ नारित कु २ खाना रवि ३३ दिश्यते ना माचितृभि मूको ४-४ नाहित वि ६-६ पूरी कर लमनेन च घनत्र पूरयमा कु कुल रचि', बादुम्यामिन दि ९ रक्षन्ति चिः नास्ति स विह ५०५ ०श्चिच बाहुम्या पूरयेद कु ● नास्ति रवि ८. यदि १० दिसिन र १३ वर्धयवेजिं १२ दुर्गा नाति वि. १३-१३ नास्तिरवि 18 मास्तिर