पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ऋदेसभाप्ये उप॑ क्ष॒त्रं पृ॑श्च॒ीत ह॑न्ति॒ राज॑भि॒र्भयै चि॑ित् सुहि॒तं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नाम॑ अस्ति व॒ज्रिः ॥ ८ ॥ उप॑ ॥ अ॒न्त्रम् | पृ॒श्च॒ीत । ह॒न्ति । राज॑ऽभिः । अ॒ये । चि॒त् । सु॒ऽक्षतम् ! दुधे । न । व॒ध्यृ । च॒र्ता | न | तरु॒ता | महाऽव॒ने । न । अने॑ । अ॒स्ति॒ । अ॒ज्रिण॑ः ॥ ८ ॥ स्कन्द० 'उप क्षत्रम्' 'धनम्’ (निष २,१०) इति धननाम धनम् उप प्रुझी आत्मना संपर्क नयति है। धनं चहभत इत्यर्थः । हन्ति च शत्रून् राजभिः दीसेः यह्मणस्पतिप्रभृतिभिः । तृतीया- निर्देशानुगृहीता इति शेषः । अथवा इन्तीति इनिरत्रान्तणतण्यर्थः । धातयति शत्रून् दसै स्पतिप्रभृतिभिः । अथै चित् भने अपि मुनितिम् शोमनमप्रच्युतिरूप निवासम् दो धारयति । भयकालेऽपि स्वस्थानान्न प्रव्यवत इत्यर्थः । किन अस्य मत वर्तयितान अपि तकृता हिंसयिता' महाशने संप्रामनामैतत् ( इ. निष २,१७)। महति समामेव न कर अर्भे॰ सल्पे अस्ति भवति कश्चित् वत्रिणः आयुधयतः सतः | नैनं कश्चित् स्वस्मान् स्थान द्रुपकालयति । नाप्यल्पे महति वा संग्रामे गृहीतायधं हिनस्तीत्यर्थः ॥ ८ ॥ येङ्कट० ब्रह्मणस्पतिर्धनं स्ववृणाम्, उप वृञ्चति । भयमपि वरुणादिभिः सद्दागत्य हन्ति । तथा मये सति शोमननिवासगृह प्रयच्छति । महासतेः अस्य "कायुधषतः मइति स्पे समामे न अरिन अभिगवा, "नत्र तारकः ॥ ८॥ [ अ १, अ व ब १५ 1 मुद्गल॰ हह्मणस्पतिः देत्रः क्षनम् बहम् उप पृञ्चीत स्वात्मनि संपूकं कुर्यात् । ततः राजभि चरुणादिभिः सइ हन्ति शत्रून्, सारयति । भये चिन् भोतिहत युद्धेऽपि सुधितिम् दधे मुठ निवासस्यैय' धारयति, नतु पाय | दत्रिणः चलायुधयतः शस्य ब्रह्मणस्पतेः महाधने प्रत धननिमित्ते युद्धे व प्रवर्तमिता अन्यः क्रोऽपि न अम्ति स्वयमेव प्रवर्तते इत्यर्थः पा तहना शरणस्पोलङ्घनस्य कर्ता सम्पः कोऽपि न अस्ति । तथैव अर्भे स्वल्पे पुदेऽप्यन्य प्रवर्तयिता न अति ॥ ८ ॥ इति प्रथमाके तृवीयाध्या एकविंशो वर्गः ॥ [ ४१ ] यं रक्ष॑न्ति॒ प्रचे॑तसो॒ो बरु॑णो मि॒त्रो अ॑र्य॒मा । न् चि॒त् सद॑म्यते॒ जन॑ः ॥ १ ॥ यम् । रक्ष॑न्ति । प्रऽचे॑तसः | चरु॑णः । मि॒त्रः | अर्य॒मा । जु । चि॒त्सः द॒भ्यः॒ जन॑ः ॥ १ ॥ वन्द० रन यस्तृचाः। वहणायममिनःणाम् ( ३,१००-१०८ ) 'यम् रक्षन्ति' इ अपस्चारणार्यममित्राणां वेदितम्याः वरदेव इरपर्यः । 'मध्य आदिदेवनः' ३.गृही ११. नानि रवि. २. 4.६.मरवि. ७. द भ रवि.

ि

I अचु. 4. ४. नालि बनि ८. नं प्रध्यति धु. ९. निरी 1-दिस इनि त्रि.१२ 19-१ ने नाग्यामियान . १५. 'निरमं म' हो - नाभि - नास्ति रवि डि 14. मारि पं. १३.