पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे गभाष्ये [ अ १, ३, वरं दनुकान्ता ब्रह्मणस्पति भरत इन्द्र सहसस्पुन हत्येते घश्वारोऽपि प्रतिनिदिश्यन्ते । आकार समुच्चये। स्वव्यमिश्यस्मार्थ परो द्रष्टव्य हे मरत्मय 'सुवीर्य स्वस्थ्य च शोभर्नन वीर्येणाश्चैश्योपेतम् दुधी याति दानार्थ | रोटू, मध्यमपुरप बहुवचन चैतत् द्रष्टव्यम् । दत्त । कस्मै । य व आचके कामयते । योऽस्मदादिर्युष्मान् प्रार्थयत इत्यये । अथवीं दुधीतेति दधाति धारणे ए॒व । श्चैितदेकवचनम् । सुवीयं स्वव्य च धन दधीत धारयेद्,' योच आचके इति । न चादनस्य धारण सभवतीत्यर्थात् दानमेवाने प्रार्थ्यते इति ॥ २ ॥ बेङ्कट त्वाम् एव सहम सूनो म उपस्तौति निहिते धने तक्षार्थम् | मरुन | य युप्मान् भाकामयते मर्प, स सवीर्यम् स्वल्यम् च धारयेत् ॥ २ ॥ मुद्गल० हे राइमस्पुन1 लक्ष्य बहुपारक ब्रह्मणस्पते । मये मनुष्य ते शत्रुषु प्रप्ति धने निमित्तभूते सति लाम् इन् त्वामेव उपहूते हि समीप माप्य स्तौत्ति खलु । सम्पादनाय प्रार्थयते इस्पर्थं । हे मस्त ! य धनार्थी मत्पं मनुष्य व शुष्मान् ब्रह्मणस्पति सहितान आचके स्वीति स मध्ये स्वदव्यम्" शोभनाइयुतम् सुबम् शोभनवीर्ययुः च घनम् दुधात धारयेत् ॥ २ ॥ ने॑तु॒ उह्म॑ण॒स्पति॒तः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छ॑ वी॒रं॑ नये॑ प॒ङ्क्तिररा॑धनं॑ दे॒वा य॒ज्ञं न॑यन्त॒ नः ॥ ३ ॥ प्र । ए॒तु॒ । नह्म॑ण । पति॑ । प्र | दे॒नी | ए॒तु॒ | सु॒नृता॑ | अच्छ॑ व॒रम् । नम् । पङ्क्ति रा॑धसम । देवा । य॒ज्ञम् । न॒य॒न्तु १ न | ॥ ३ ॥ 21 स्पन्द० प्र एतु प्रकरणागच्तु ब्रह्मणस्पति तेन च सह प्र देवी एतु सूराता चाक् । किमर्थम् आप्तुम् वारम् वीरविकर्तृत्वात्"राज्ञवीन यज्ञ उच्यते। धीरवतृक सीरपुन या स्मयम् । नयेम् नृभ्यों द्वितम् । पसिराधसम् राध साध ससिद्धो पतिमि राध्यते " ससाध्यत इति पत्निरामा सोमयाग । स हि चतसूमि पटतिमि ससाधित हरि पन्तया अपडया नारारासपडया सवनपतया च भानी करम्भ परिवार पुरोदयस्यामुयपदग्दे' इत्येवाक्षरपनि 'द्विनारावास भर्न द्विनारा.स माध्यन्नि गवन सङ्ककाराशस तृतीयमवनम्' इत्या मरासम्मपनि, ‘पनुरुपकमपत्रीण गबनानि पशुरनूत्रव्य इत्या समनन । एता 'या कि वर इत्युपषभ्य रेयाक्षणे ( २,२४) दर्शिता । नाभि साध्यमानस्यात् सोमयाग पि पतिराह्मणस्पति देवा अन्येsपि वा भारमसमीपम् गृहमन नम्वभूतम् 3 मिन्य "यमानुपये " ॥ ३ ॥ २८ ३ १५ सम कु. ● मानिकु प्र 'ft' [13] म १५ नालिदि १६१६ २०३ मानि ८ पfou १२ मानि भुको १३ पट ९ १४ 10 FV