पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमै मण्डलेम् [ ४० ] उति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वे॒महे॒ । उप॒ प्र य॑न्तु म॒रुत॑ सु॒दान॑व॒ इन्द्र॑ प्र॒शुभि॑वा॒ सर्वा॑ ।।१।। उत् । ति॒िष्ट । ब्र॒ह्मणः । प॒ते॒ । दे॒व॒इ॒यन्त॑ः ॥ त्वा॒ा । इ॒महे॒ उप॑ । अ । य॒न्तु॒ । म॒रुत॑ः । सु॒ऽदान॑वः । इन्द्र॑ । प्र॒शूः । भव । सर्वा॑ ॥ १ ॥ ४०, मं १ ] स्कन्द० 'सूक्तम् उद् ब्राह्मणत्यम्' (इ. बृदे ३,१०७ ) | सूक्तम् उत्तिष्ठ इत्येतत् ब्रह्मणस्पतिदेवताकम् | अस्वग्रान्य मरुदाद्या देवताः भूयन्ते ब्रह्मणस्पतिना सद यौगिकाखमानविज्ञानेन नैण्टुक्मस्ता योद्धय्याः । अस्मयज्ञमागन्तुम् उत्तिष्ट है अह्मणस्पते || देवयन्तः देयानिधन्तो वयं त्वाम् ईमहे स्वयशागमनं याचामहे | स्वयज्ञागमनमभ्यर्थयाम इत्यर्थः । त्वया च सह उप प्र यन्तु मदतः अपि सुदानवः शोभनदातारः शोभनदाना वा त्वसपि दे इन्द्र | प्रायः प्रकर्येण क्षिमः भव सचा सह ब्रह्मणस्पतिना ॥ १ ॥ ३१५ घे० उचिष्ट ब्रह्मणस्पते || देवानिच्छतः स्वां याचाहे । वरसदायाः मद्दतः च अपगच्छन्तु सुदानाः | इन्द्र! क्षिप्रकारी भव सहायः ॥ १॥ मुगल० "उत्तिष्ठ इत्यष्टचं पथमं सूक्तम् । घोरपुनः कण्व ऋषिः | बृहती छन्दः युजः सतोबृहरयः | भयुजो बृहत्यः ब्रह्मणस्पतिर्देवता । हे ब्रह्मणस्पते। देष! उत्तिष्ठ अस्मदनुग्रहाय त्वदीय निवासात् उत्थानं कुरु। देवयन्तः देवात् कामवमाना वयम् ला स्वाम् ईमहे याषामहे सुदानवः शोभनदानयुक्ताः मस्तः उप प्र यन्तु समीपे प्रकर्येण सन्तु हे इन्द्र] लम् सचा ब्रह्मणस्पतिना सह प्राशूः सोमस्य माशकः भव ॥ ॥ त्वामेद्धि स॑ह॒सस्पु॒त्र॒ मये॑ उपन॒ते धने॑ हि॒ते । सु॒वीर्य॑ मरुत॒ आ स्वश्व्यं दधा॑त॒ यो व॑ आच॒क्रे ॥ २ ॥ त्याम् । इत् 1 हि । स॒व॒सः 1 पु॒त्र॒ 1 मयै॑ः । उ॒प॒ऽव॒ते 1 धने॑ । हि॒ते । सु॒ऽवषि॑ग्| म॒रुतः । आ । सु॒ऽअदव्य॑म् । दधी॑त । यः । व॒ः { आ॒ऽव॒के ॥ २ ॥ स्कन्दु० स्याम् अपि इन्द्र! मर्यः उपयू आमानमेय यः परोक्षरूपेण प्रतिनिर्विशति- अयै कण्यमामा मनुष्य उपगम्य बूते । भस्मदीयं यज्ञम् मणस्पतिना सह भागध्देयेवदम्यमंयत इत्यर्थः । धने इविरासये हिते निहिते । वैद्य हरिर्तिधायेत्यर्थ: अपना धन हित इति निमित एपा सहमी प्रयोजनस्य च निमियरमेन निवाने हि निभिसमूते । हितं घर्न रुन्धु- मित्यर्थ: । पुतन शात्या यजमानाय सुवीर्यम् गरतः था खदम्यम् महल इवि साह २-२ ३.३.. ४. हे मुहागूठी. ३. सम्पनि