पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ ऋग्वेदे सभाप्ये [ अर, श्र , वर स्कन्द्र० त्वम् एतान् अमुरान मेवान् वा रुदत जमत च जक्ष माइसनयो । रुद्तो इस सर्वास्त्रास्थासु वर्तमानानित्यर्थ । अयोधय योधिनसि रजस लोकनामैतत् ( तु या १४ १९ ) । अन्तरिक्षलोकस्य सुलोक वा । है इन्द्र] पारे अन्ते अवस्थितान् । भयादन्तरिक्षय दियो या भग्वान् नष्टानपि सव इत्यर्थं किस अव अह अवशब्द अधोभागे। दहतिरप्यत्र सामर्थ्यनिर्धमनार्थ । अघो निरधम निर्धमसि वा । दिन धुलोकात् आकारस्तु द पूरण दम्युम् शत्रुम् उच्चा उच्चैरप्यवस्थितन् । किच सुन्वत स्तुवत च यजमानस्य शमम् कामम् । प्राय प्रकपण रक्षितवान् तपितवान् याऽसि ॥ ७ ॥ I बेङ्कट० त्वम् एतान् अब्रतान् ” रदत हसत व पृथिव्या 'पारे अन्ते अवस्थितान् योधितवानसि— इ।। तदानीम् उच्छ्रितात् दिव असुरम् अध १० नीतवानसि | सुन्यतस्तुत प्रार्थना प्रकर्षण भरक्ष १२ ॥७॥ मुट्ठल० है इन्द्र! तम् रुदत रोदन कुर्वत रात मक्षण कुर्रत च एतान् विविधानवि बृजायु घरा” रनस पारे अन्तरिक्षस्य परमागे अयोधय युद्धमकरो युदन मारितवानित्यर्थ । दस्युम् उपश्पपयितार वृत्रम् दिव आ धुलोकादानीय उचा उत्कर्पेण अब अदह दग्धवानसि । विनाय सुन्वत सोमाभित्र कुवैत तोफुर्वो वृन यजमानस्य शराम् स्तुतिन् प्र आव प्रकर्षेण रक्षितवानसि ॥ ७ ॥ च॒क्राणास॑ः परीण पृथि॒व्या हिर॑ण्येन म॒णिना शुम्भ॑मानाः । न ह॑न्वा॒नास॑स्तितिर॒स्त इन्द्रं॒ परि॒ स्पर्शो अधा॒सूर्येण ॥ ८ ॥ च॒क्राणास॑ । परि॒ऽनह॑म् । पृ॒थि॒व्या | हिर॑ण्येन | म॒णिनः॑ । झुम्भ॑माना । न । हिन्वा॒नास॑ ! ति॒ति॒स् । ते । इन्द्र॑म् । परि॑ । स्पच॑ । अ॒दधा॒ात् । सूर्येण ॥ ८ ॥ वन्द्र० चकाशास कुर्धन्त पारणहम् पृथिय्या णद बम्धने सर्ववो यध्यते चेन पृथिवी स पृथिव्या परिणाह " । सातप्रात्रश्राट्रिकम् । दुर्गाणि कुर्वत इत्यर्थे । हिरण्येन गणिना झुम्भमाना शोभयन्त । १०क्रिम्। सामवत् स्वशरीराणि । स्वाभि तृतरक्षामिधाना शास्यायन्तश्च सन्त इत्यर्थ न दिबानाम तिलिरु ते हिनोतिवृंदा | तिरति दानोत्यर्थ | शत्रवोतेश्च कर्मनूवधास्वन्तरानुप निरपरा भतिषोदुमित यास्यशेष ते इत्या प्रतिनिर्देश । “सर्वप्रकारं वर्धमाना अमुरा नैरादावतुरन्, प्रतियोद्धुमित्यर्थ । कम् । इन्द्रम् | कस्मात् । उच्यते । यस्मात् पुर १ नारित कु. ३ स्थितवान् अघु ३ मानकु उनुत् राधि ६६ मत्रर्षेण तरितराननिरुपयोग यानि मर्पेण भक्तिवान नास्ति रि ८ ८ पारे येषि वि' भए रवि पारे व्याक्तिवादामी युधमान् बोधविवानिय निक १०मारित रवि १३ मातीत रवि वि कि ५५ दहशत्रून् वान् भ 3 नास्ति १२ दारकु १२ शान् वि १४१४ हम मे १७१७ नानिमियमस्वाइन्स ↑ मान्ति मुझे १८१८ सामानार्थ 13 समानापा परिि १५१५ सोनो में सारभि